________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भवसंनिहितोभवस्पीडितोभयसंमुखोभ व अम्टनापि तो भव इति पश्चात गंधपुष्य धूप दीप नै वै द्यः संपूज्य ॐ नमोभ ॥ गवते रघुनंदनायर क्षोभविशार दायम पर प्रसंन्नव दनाचामिततेजसे न लायरामा यवि सवे नमः । इतिमालामनाओ जलिना जलमादाय दक्षिणक र स्इं जलवान करे निक्षिप्यमालाय नुं न वधाविभज्य न वो क्षणं कुर्यात् अवशिष्टं जलं
क रेग्टहीखा हुँ जान की बल्लभायरवा हे ति पिबेत् पश्चादर्द्ध अस्य श्री राजा मन्त्रस्य अगस्त्य ऋषिः गाय त्रीछंदः श्रीरा मचंद्रो देवता दाशरथाय अंगुष्ठाभ्यां नमः विद्महे तर्जनीभ्या० सी नावल्लभागमध्य० धीमहि अनामि• तंत्रोरामः कनिन् चोदयात् करत ले कर इतिमन्त्रेण करे न्यस्त्वा अनेन मन्त्रे गांगं न्यासं कुर्यात् दाशरथाय हृत् विद्महेशिरः सीता वल्लभ | शिखा धीमहि कब चं तंत्रोरामः नेन्त्रं प्रचोदयात् अस्त्रं दूतिपश्चात् मुख मंडलमध्यस्तं रामं सीतास्मन्वितं नमामि पुंडरी।। कास मांजनेयगुरुपरं इति श्लोके नसूर्यमंड ले रामं ध्यात्वा दाशर चाय विद्महे सीता वल्लभ धीमहितं नो रामः प्रचोदयातूर | विमंडलस्का परा माय नमो र्घ्य समर्पयामि इत्यर्घ्य त्रयं समर्थ जलमानाय तीरेगत्वा श्रीसीतायै वा हे सालानं परिषिच्य आदित्याभिमुखो भूत्वा श्रीराम चद्रोमस्मी लामा नं भावयेत् ततो जल मावि श्य गंरामाय नमः॥ रामं तर्पयामीति एकविंश तिकरसं तर्ष पश्चात् सीना दीनू त तन्मन नातर्पयेत् अवशिष्ट श्रीरामदे व ताः संग्टह्य समस्त श्रीराम देवताभ्यः स्तर्पयामी ।
For Private And Personal