SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir स्त्वा ध्यात्वा मन्त्रत्रयमपिजपेत्। अनी व रक्षा करंभवति ॥ ॥ अयलक्ष्मी नरसिंहमन्त्र विधानमन्त्रे देवता प्रकाशिकोक्त मत्र लिख्यते । ब्रह्माऋषिः अति कूं दः। लक्ष्मी नरसिहो देवता। श्रीं बीजंजींशतिः श्रां हृत् श्रीशिरः इत्याद्यंगा निवांमांक स्छ श्रियायुक्तं च शंखान्न छक्करम् । पीतांबरं सर्व भूपं प्रसन्नंन्ट हरिं भजे ॥ ॐ श्रीं ह्रीं जय जय लक्ष्मीप्रियाय नित्यप्रमुदि न चेत सेल स्मीवितार्थदे हाय स्रौं ह्रीं नमः ।। इति मंत्रः । अष्टोत्तरसहस्र जपः । मध्वक मल्लिकापुष्यैः सहस्र होमः ॥ अथ पू जा वैष्णव पीठे समा वाह्य सम र्श्वये न्॥ अंगैः प्रमा रतिः । भास्वर्ये । भास्कर्यै । चिंतायै । द्युत्यै । उन्मीलिन्यै । श्या माये । काल्यै । रु च्यै । इतिशक्तिभिर्द्वितीया। लोके शै स्टतीया । वज्जादिभिश्चतुर्थी ॥ ॥ अथसुदर्शन नारसिंहमन्त्रः तत्रैवो कोलिख्यते । जयंत: दुर्वासा वा ऋषिः । जग ती छंदःसु दर्श नन्द सिंहो देवना। लौं बीजं । स्वाहा शक्तिः । चक्रराजा यज्वा ला चक्रा यजगच्च काय अकुरांतकच कायम हासुदर्शनचक्राय । एभिः स्वाहांतैः पंचांगानि चका ब्जासन मध्य स्वंका लाग्निसदृशप्रभी चतुर्भुजं विकासास्पंचतुश्चक्रधरं हरिम् ॥ योग पट्ट पिनद्धां गं त्रिनेत्रं चोग्र विग्रहम् ॥ ध्यायेत्ममस्त दुःखघ्न मशो दुममूल | तः ॥ ॐ सहस्त्रा र ज्वाला व र्ति ने सौं हन हन हुं फट स्वाहा ॥ इति मंत्रः । द्वादश लक्ष जयः ॥ आज्येन चतुश्चत्वारिंशत्सह || सं होमः ॥ रक्षाजयप्रधानो यं मन्त्रः। अथ पूजा । पूर्वोक्तपीठे सभावाह्य समर्चयेत्। अंगेः प्रथमावृतिः । जया ये विजयायै For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy