________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र. सं. स्फुलिङ्गा इवप्रादुर्भूता इतिभावयेत्। अनन्तरं तथा विधाभीष्टदेवतामयन्तेजः खशरीरे अन्तर्वहिश्व व्याप्नोतीति चिन्तये ११ त् पुनम का ध्यानम् । पञ्चाशद्वर्णभेदैर्विहितव दन दोः पादयुक्त क्षिवक्षो देशां भास्वत्क पंछी कलि तशशिकला मिन्दुकु न्दावदाताम्। अक्षस्त्रक्कुम्भ चिन्ता लिखितव्रक रान्त्री क्षणांप हा संस्था मच्च्छा कल्पाम तुच्छ्रस्त नजघनभरीभारतीन्तान मामि। तत्राक्ष लक् इत्यक्ष माला कुम्भः पूर्णकुम्भः चिन्तेति ज्ञानमुद्राच्या लिखिनं पुस्तक मात्र दक्षिणाङ्गष्ठतर्जन्योरन्योन्या ग्रं संस्पर्शनपराभिमुख प्रदर्शनंज्ञानमुद्रेति कीर्बते । पुनरेवन्ध्यात्वात्रिंशाट लेयंबक विधाने वक्ष्यमाणप्रकारेणप्राणप्रति ष्ठांकृत्वा । मानसपूजा पञ्चोपचारैः कु यीत्। तत्र कार उच्यते। प्रथममुपकराजष्ठाग्रेण उभयकनिष्ठयोर्मध्यमपर्वणोः स्पर्शन पूर्व कंॐ गन्धं कल्पयामीत्युक्का गन्धोपचारं समर्पयेत्। पुनस्तथैव तर्ज व्यग्र द्वये नाडु ष्ठ इयमध्यदेशसंस्पर्शन पूर्व ॐ ॐ पुष्यकल्पयामीति पुष्पमुद्रया पुष्यो चा रसमर्पयेत् । पुनरिनरा सुतिसय प्यङ्गुलीषुतर्जन्यादिषु अङ्गुष्ठाग्रेणमध्ये मपर्व देशसंस्पर्शनपूर्वकमेवॐ धूप दीप नैवेद्य मद्राः क्रमेणतत्तन्नाम्ना पूर्ववदेवसमर्पयेत्। एवमेव सर्वत्र मानस पूजा प्रकारः तत्रम दीपिका यांस चितञ्च। ततो निवेद्य मुद्रिकाप्रधान या कर पेस्ट शन् अनामिकानिजमनुज्जपन्प्रदर्शयेदि रामः ति। प्रधानयेत्यङ्गुष्ठेन तत्रतु केव संनिवेद्य मुद्रा मात्र प्रदर्शिनम् । अयमेव न्याय इतर मुद्रिकाणामपि द्रष्टव्यः।। अथवा कल्पा ||११
For Private And Personal