________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
निचाअवतहामितिबीजमासइतिशक्तिःबीजशक्तिकीलकैस्तु।स्तनयोई योई योह.दिचन्यसेताके वलमनसास्मरेता अष्टवारंजपेहातित्रगोपालविषयेत क्वचिवचिताकिंचिदपिकानिसन्तिाक्लींवीजम्।स्वाहाशक्ति रितिस्तनयोःजकी लकमावज्जीवाएतस्यंहदपीकप्तःप्रकृतिरितिनाभौदिर्गाधिष्ठात्री देवताविसुरभिमानिनीदेवताएनयंहादिन्य|| सेत्।सर्वमन्त्रस्यापिप्रकतिर्देवता अधिष्ठात्री देवताअभिमानिनी देवताचेति।देवतात्रैविध्यमस्तियथागायत्री मन्त्रस्य सूर्यश्च नारायणश्वशक्तिश्याएवंसर्वत्रानुक्तस्थलेगरूमुखादेवप्लेयम्।मन्त्रदेवताप्रकाशिकायामुक्तमावीशक्तिञ्च मूलाधारेन्य सेतासकलमन्त्रेषब्रह्मवीजम्।मायाशक्तिः।जीवोवीजमाबहिःशक्तिः।उ दानोवीजमासुषुम्नानाडीसरस्व तीशक्तिरितिामूलाधारेन्यसेत्।तत्रब्रह्ममायाशब्दभ्याप्रणवहर्लेवार्थभूतेपरब्रह्ममूलप्रकृतीउच्यते।जीवबुद्धिशब्दा भ्यासर्वकारणभूतब्रह्ममाययोज्ञानभागाउच्यतेदानसुषुम्नानाडीशन्दाभ्याब्रह्ममाययोः प्रवर्तकभागाउच्यते।एवं सत्यशवलितयोर्वसमाययोःसर्वप्रपञ्चकारणवमाप्रणवहल्लेखयोःसमस्तमन्त्रवीजशक्तिकारणत्वञ्चोक्तंभवति तस्मात्समस्तमन्त्रानुस्यूतशब्दब्रह्माममातकामन्त्रावगाहिप्रणवहल्लेस्वावाच्यमायाशवलितव्रह्मस्वरूपप्रत्यगा त्मभूताखण्डसुरवचित्प्रकाशातासमस्ताङ्ग सहितसर्वदेवतामन्त्रमूर्तयःसाधकस्यभाग्यवशात् प्रज्वलिताग्नेर्वि
For Private And Personal