________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र. सं. चिमंडलात्पुनः। स्वीयहृत्कमल तो हरिन्त भागालिनीच शिखयाप दर्शयेत्। तज्जलं न ग्रॅम का वीक्षितं वर्मणासमवर्ग उय दोर्यु ३४ जामूलमन्त्र सकलीकतंन्य सेद् अङ्ग-दैश्वक लयेद्विशास्त्रशः। अक्षतादियुतमच्युतीतंसंस्ट शन्ज पतु मन्त्रमष्टशः। किंच नक्षिपतु बर्द्धनीज लेप्रोक्षयेन्तिजतनन्त तो मुना। त्रिः क्करेणमन नाखिलन्तथासाधनं कुसुम चंदनादिकाशंख पूरण विधिः स मी रितो गुप्तरूप यजनान णीरिह । गङ्गे चयमुनचैवगो दाव रिसरस्वती । नर्मदे सिंधु का वेरिज ले स्मिन्संनिधिंकुरु । एषतीर्थमनुः प्रोक्तो दुरितौ द्यनिवारिणः। कनिष्ठांगुष्ठ कौस को कर मोरितरेतरम्। तज्र्जनीमध्यमानामासं ह ता भग्नस ज्र्जता । मुद्रेषागालिनी प्रो का शंखस्योपरिचालिता इति अरचय्य भुविगोमयां भसास्थंडिलंनिजममुत्र विष्टरंइत्यादिमु द्वैषागालिनी प्रोक्ता शंखस्योपरि | चालिलाइ त्यान्तानां ग्रंथानामयमर्थः । प्रथमं निजासने उपविश्य तत्पुश्तोगो मयां भसास्थं डि लशब्द वाच्यंमंड लंविलियन यद्देवताविषया पूजातन्मूलमन्त्रस्ययेष दंगमन्त्रा तेषामन्तेयोस्त्रमन्त्रः अस्त्राय फट् इत्यन्तः तेनास्त्र मंत्रेणशंखप्रक्षाल्पपुन स्वस्यांगसह दय स्थानो के न हृदयाय नमः इत्यन्ते न मन्त्रेण शंखे गंधषुष्याक्ष तानिक्षिप्पपुनः मान्य का वर्ण प्रतिलोमम् च्चार्य तदन्ते पूर्वोक्ताङ्ग मन्त्राणांमध्ये शिर स्थाने उक्तम्। शिरसे स्वा हे त्यतंमन्त्रमुच्चरन् जलेनशंखमा पूर्ण पुनः विषशब्दवाच्ये रामः नमकारेण वदनपद वाच्य बिंदुयु के नमंवद्विमंड लायदेश कलात्मने नमः इत्येवं शंखपी ठेसमभ्यर्च्य पुनः ककारेणसूचितं ३४
For Private And Personal