SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir थमन्त्री कोणं विलिख्य । तदंतःप्रण वंविलिख्य । नदतः श्रीमितिवि लिखेत्। पुनस्त्रिषुकोणेष्वपि हीमितिवि लिखेत् पुनः प्रणवो दरगत शक्तिमध्येसा ध्यन मादी नविलिखे। न्हहिम्टदलपद्मं विलिख्य । तेषु प्रामादिक्रमे पाच णिः म र्य आदिस इत्यस्यैकैकमक्षरं विलिखेत । तहिर्मात का वर्णैर्वेष्टयेत् । तद्वद्दिश्वतरश्रं विलिख्या प्रणवदिसु भुवनेगी विदिक्षुविलिखेत्। एवं विलिख्य छ त उ कफलं भवति ॥ अथसौर यंत्र] प्रसंगात् ह शांति मंत्रमपिमन्त्रसारोक्तं योग्यता वाल्लिख्यते आसत्येनेत्य चातारं कर्णिकामध्यसंस्कृितं ॥ साच्यगर्भसमा वेष्ट्य प्राग्द्लेवि लिखे ततः। आष्यायम्वेत्य. चं याम्ये उदुध्यस्वेति पश्चिमे रहस्पतेन्टचं सौम्पे प्रवः शुक्राय इत्यपि अग्नेय कोपत्रे अग्निमूधैतिनैर्ऋतेशं नो देवि रचं पत्रे वायव्ये कोणगे ततः क्यानश्चित्रइसेशे केतुं क ण्वत्र चिं दलेत. द्वा मालकावर्णैः संवेष्टय कुग्रहाचि । ॐ ह्रीं हंसाक्षरादिषु सोहं हंसाक्षगन्विलिखेत्। खर्णादिपट्टेष्वालिख्य यंत्र मेतद्यथाविधि। अभिषिक्तंशु भैस्तो यैः रु पुण्याह मंगलं कर्णि कार्याक्रमादयः प्रागाद्यष्ट दलेषु च सूर्ये दूंगार सौम्यर्किजी वाहिभ्टगुके तकः। सुज प्रति तसंपातं स्व स्वमं त्रैर्यथाविधि ग्रह पीडाप्रथमत्तं केल्या ज्वरविनाशनं सर्वामय हरं श्री विजयप्रदं आयु एक रंपुत्र दं चपरच ऋनिवारणं किमत्र बहुन। केन वांच्छितार्थप्रणां । अस्पार्थः प्रथम मष्टदलंविलिख्य तत्कणिकायाप्रण समर For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy