________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न राजोपचारान् समर्पयेत्। तत्कथं तांबूल मुककर्पूरचूर्णा छत्रचामरदर्पण न्टत्य गीत वाद्या दीन्तत नाम पूर्व कंसमर्प ||येत्। तत्र प्रसंन्न पूजायाः प्रागे व राजोपचारान्कुर्यादि तिपक्ष विशेषः । एतत्स वक्रम दीपिकायामु क्तज्वअयसंस्कृ ते हुतव हे मलधीरभि बाह्य सम्यगभिपूज्य हरिं जुहुयात् । सिताच तयुतेनपयः परिसाधितेन सितदीधितिनाष्टोतरंस हस्तं समा प्य हो मंपुनर्वलिं दद्यात्। राशिष्वथ नाथे म्योन क्षत्रेभ्यस्ततश्वकरणेभ्यः संपाद्य पानीयसुधां समर्प्य दत्वां भद्दा स्यमुखा च्चि रास्ते नैवेद्यमुद्धृत्य निवेद्य विष्वक्सेनायष्ट स्वीमुपलिप्यभूयः गंडूषदन्तथा वनाचमनास्य हस्तम्हज्यान लेपमुखवास कमाल्य भूषाः । तांबूलमप्यभिसमस वाद्य न्दत्तगीतैः सुतप्तमभिपूजय तात्पुरेवा गधादिभिः सपरिवारम था मिस्मै द त्वाविधायक सुमांजलिमादरेणेतितन्त्रराजोपचारान्सर्वानपि द्रव्याला भेजले नै व सप्तमर्पयेत् । तत्तद्द्रव्यला मे तुतेन द्रव्ये विससर्पयेत्। तत्र धूप दीप छत्रचामादिमन्त्राः सर्व देवताविषयेपि समानाः रणदीप प अवस्था ली दीपा दपरक्त शैव विष पाएव तत्र प्रथमं धूप प्रदर्शन मन्त्र उच्यते धूरसि धूधूर्व र्वन्त मित्यादिना धूपं प्रदर्शयेत् । उद्दीष्यस्व जातवेद इत्यादि श्रियामा परियातयइत्यन्तं इत्यादि प्रदीप प्रदर्शनमन्त्रः । अर्चन प्रार्चन इत्यादि आहणीयमान दूत्यन्तरं प्रदीप प्रदर्शन मन्त्रः ईशा नः सर्वविद्यानामित्यादि पञ्च मन्त्रैः पञ्चवक्त्रेषु पञ्च दीपान् प्रदर्श येत्। पुनरे तैरेव ईशानादिभिः पंचशक्तिदीपान् प्रदर्श
For Private And Personal