SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्र.सं. पिठात्वा तु कुलिशंततः । संपूज्य पूर्ववज्ज तासर्पाचा सवि लेन्यसेत् । सर्प आगस कुलिशं आघ्राणनिश्वरानने। २०५ आदाय कुलिशं पश्चाद्दू के दारोप्यमूर्धनिस हैवसर्प आगच्छे देश देशीनरेष्वपिस पनि वर्तितुं देविकुल भूतले। न्यसेत् सर्पेनस तितत्रै बगच्छेतोयाभिषेचनात् । का कमालिमण न क्वालिशिफे तिम च्यते प्रयोगांतरं व्याघातयोग सहिते लज्जामूलंयया पुरास कांगली कळ लाधलानामिक यांविके मेल ने पुरुषंयोषास्ट शेद्दक्षसि ते नतु तत्क्षणादे वषंड त्वं जाय तैमोचनामुखं लज्जा व भौचंडिल्लू ॥ अथमहागणपतीप्रसंगात् महागणपतिविषये नमपिक सां नरोकमत्र लिख्यते वीजंष ट्कोणम ध्येस्फुरदेन लपुरेता र दिक्षुल स्मीमाया के भूमिस्त नरसप टेवा लिखे द्वीजप ट्रकं तत्संधिष्वं गमन्त्रान् वस दलकमले मूलमन्त्रस्य वर्णान् शिष्टा न्यत्रेषु विद्वान्विलिखत गुपाशः श्वांत्य मत्येपलाशे आवीतं लिपिमिः क्रमात् क्रमवशण साशांकुशाभ्यामपि क्ष्मा को द्वितयेन वेष्टितमिदंयंत्रगणा चीराजमध्येषट्ङ्गवनेष्ट पत्रष्टथिवी बाह्यान लेष्वं तरे वश्या कर्षणमारणाच लगतिग्रामांकितं चेष्टितं अस्यार्थः प्रथमंषट्कोणंविलिख्य तन्मध्येषणवस्पो दरगत त्रिकोणमध्येगं इतिवीजं विलिख्य तन्मध्येसाध्य नामादीन रामः विलिखेत् । अथ वा तारक इति क प्र सयपाठे षट्कोणमध्यस्फुरद नलपुरे इत्येकं पदं अस्मिन्य सेप्रथमंषट्कोण २०५ For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy