________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandit
दीव शोषयेत्ाएकाक्षरस्यमन्त्रस्पमालामन्त्रस्मपार्वति।वैदिकस्यचमन्त्रस्यसिद्धादीन्नेवशोषयेत्।मस्याष्टाक्षरस्या पितथापञ्चाक्षरस्य चास्वप्रदत्तस्यमन्त्रस्य स्त्रियादत्तस्यचैवहिनपुंसकस्यमन्त्रस्यमिद्धारी नैवशोधयेताएकद्विन्यादिबी जस्यसिद्धारीनैव शोधयेत्ामकारादि सकारान्तै विन्दमन्मानकाक्षरैः अनुलोमविलोमस्ट क्ल तयावर्णमालया।प्रत्येकवर्ण संयुक्ताजप्नाःस्युःसर्वसिद्धिदाः।वैरिमन्त्राअपिन्णामन्येमन्त्राश्वकिं पुनःमन्त्रादिषचसर्वेषहलवांकाम बीजकम्।प्रीबीज वाविनिसिप्प जपेन्मन्त्रविशुद्धयोनारसंघ टितोवापिदुष्टमन्लोपिसिध्यतिम्लीपन्नपुंसकत्वेनन्त्रि पास्युमन्त्रजातयःास्ती मन्त्रावन्हिजायान्तानमोन्ताश्च नपुंसकाः। पोषाःपुमांसस्लेशस्तावश्योच्चाटन केपचासुद्रक्रियायांविष्वसेलियोन्येषन पंसकः। नारात्याग्निवियन्प्रायोमन्त्रआग्नेयष्यते।शिष्टाः सौम्याःप्रशस्तोतोकर्मणोः करमौम्पयोः आग्नेयमन्त्रःसौम्यःस्यात्याय शोन्तेनमोचितः सौम्यमन्त्रलयाग्ने यःफटकारेणान्वितोन्ततः स्वापकानेवामव होजागरोदक्षिणावहः आग्नेयस्यमनोःसो म्यमन्त्रस्यैतदिपर्ययः। प्रबोपकानाजानीयादुभयोरुभयोर्वहःस्वापकालेतुमन्त्रस्प जपो नर्थ फलावहावश्यकर्षणसन्ता
होमेस्वाहांपयोजनेताको योपशमानेशान्तौ पूजनेचनमोव देता वोषसंमोहनोदीपपुष्टिम्रत्युंजयेषु च।। ॐकारंप्रीति नाशेचछेदनेमारणेतयाजच्चाटनेचविद्वेषेतथाधीविकतोचफदाविनग्नहविनाशेचहुं फटकारंप्रयोजयेतामन्नो द्वीप
For Private And Personal