________________
Shri Maravir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarri Gyanmandir
चपुत्तलीं तयोसाध्य ॥ तत्र अन्नेनसनाव पुत्तलीः । पुनः । नीराज्यपी ठिकायां संस्थाप्यसमुज्वलैस्तथा दीपैः ॥ समलंकृत्य चकदली रक्तो दकमग्र तोनिधाय ततः सुरभिसमाख्यां यु द्वांसंदर्श्य सुधामयं विचिंत्यज लम् ॥ संतर्पयेत्पुरस्तादे कैकं पीठमन्त्रप रिवारैः।। मूलेना शेर्ध्व शतं पंचशतं वास हा संख्यंवा। संतर्प्यसु प्रसन्नं संचिंत्य देवंप्रपूज्यगं धाद्यैः!! ततः शंखतोयै: सनभ्युदयसाध्यंभु द्वास्य देवंग हा भ्यंतरे च ॥ प्र वेश्याय साध्यस्परसांच रुत्वाचं टाग्यादि सर्वर ही । त्वा सशिष्यः । गृहाद्विनिष्कम्पचचत्वरे योग त्वासमभ्युक्ष्पच तत्र कुंभम् ॥ संस्थाप्य तस्यापिच दक्षिणेग्निनिं धायव उन्हीं परितश्चदर्भैः सम्यकपरिस्तीर्य चभूता कूरयु के नं चान्येन बलिं च कुर्यात् ॥ अनेन मन्त्रेणस पुष्प तोयं प्रीत्यगणानांप रितोष्ट दिसु ॥ ॐ नमो रुद्रगणेभ्यः सर्व शांति करेभ्यः प्रतिग्ट व्हविं मं बलिं स्वाहा ॥ बलि मन्त्रो य मुद्दिष्टोभूतानां प्रीति वर्धतः। पललं रजनी चूर्णला लो दद्धिसक्तवश्च ॥ पंचैतैर्मिलिनास्तु भूतकरं भूतानांप्रीति दंबु धाः ।। प्रादुः । पल लंति लं। विसृज्य वन्हिं निजरक्षणाय पं चा सरंमन्त्र वरं प्रज ॥ तत्सर्वमग्नाद्य निरीक्ष्यमाणः शिष्यैः समंमंदिरमाशुपायात्॥ त्रिरात्रमेवंनियमेन कुर्या लिंस होमं विधिनायथावत् ॥ रुत्याज्वरामस्य निरोगना शपिशाच भूतायदितन्निर त्यौ ॥ ततः स्थंडिलं भून लेगे मया द्भिः समालिप्य शुद्धेषगे वन्हिमचं ॥ प्रगेप्रातः का ले। निधायाज्यसंस्कारमारभ्य
For Private And Personal