SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar Gyanmandir हूयतंशुवास्त्रादिधारयित्वाशुद्धामनंप्राणायामांदीश्चकारयित्वा तमंतिक निधायतस्पदे हेगुरू प्राणापामभू तशुधिमालकान्यासादीन्रुत्वापुनःपीठंन्यासंबलत्वातस्यास्यशिर सिमूलमन्वेगजलगंधादिभिरभ्यर्च गंधयुता | भनकुसुमदूर्वातस्य सिरमिनिधायपनराशीर्वाद वादि वादिभिःमहतंकलशंगरुरुदत्यतेनरलमन्त्रौषधादि|| युकेनचअसतीलतेनचपरतेजोरूपेणजलेनशिष्यतनौगुरुःमारकापतिलोमजपांतेत्रिवारमूलमन्त्रजप ॥ परःसरंअभिविच्यतत्र शिष्यदे हे अंगऋयादींचकर्माता तत्रअभिषेचनसमयेशिष्य देहे प्राणायामपी उन्यासादिविधिरनुक्कोपिसर्वत्रकलशाभिषेचनसमयेएवमेवकार्यः। तदुक्तंचक्रमदीपिकायां। अथ शिष |उपोषितःप्रभातेकतानित्यःमुसितांबरःसुवेषः।धरणीधनधान्यगोदुकूलैपिनुपाद्विपवरान्हरैः। प्रसत्य। भूपःपरित्यपणीपत्यदोशिकंतस्मैपरस्मैपरुषायदेहिने।तं वित्तशाश्यपरिहत्यदक्षिणा दबात-खांचसमर्प । येत्सुधीः। अथाभिषेकमंडपेसुखोपविष्टमासने गुरु विशोधये पुरेवशोषणादिभिः पीउन्यासंबपुषि विमलपीयुस्यनस्याधि कार्य मन्त्रणाभ्यर्यदूर्वा सतकुसुमयुतांरोचनांके निधाय।आशिदीदेरिजानां विरा दिपटरवेलियादिवघोषैांगल्यैरानयत्तंकलेशमभिरतंतत्समीपंव्यतीतः। तेनामितीनमणिमवर For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy