________________
Shri Mabgvir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र-सत् एवं त्रिगुषित यंत्र अथास्मिन यंत्रे पूजा विधिः कथ्यते जयायै विजयायै अजितायै अपराजितायै नि ३.या ये विलासिन्यै दोग्यै अ चोर यै मंगलाये तासुनवशक्त यः ही श्री भुचने श्वसना यनमः होभुनने वा
री भून येनमः इति कर्णिकाया इतिपीठमंत्रः अस्मिन् पीठे समावा ह्य देवी संपूजयेत् तत्रवाशांकुशधरा र क्तवस्त्राभरणभूषिता नवशक्तयः पुनःप्रथमहल्ले खायैनमइतिपुरत: संपूजयेत् गगनायै रक्तायै करालि कायै महोच्छुपाये इति प्रागा दिदिसुरताक प्रधानदेवता सदृश्यः एवंप्रथमावृत्तिः अंगैहितीयावृत्निः पुनःगा यत्र्येनमः इसे ग्रां सावित्र्य इतिनै त्या सरसत्य इतिवायो ब्रह्मणेइतिआग्नेये विष्णयेइति वारुणेर ट्राय पैशान्ये पुनरेतासामूर्तीनांवर्गान्युच्यते रक्तारताकल्याचतर्मुखीकंडलिकाक्षमालेदधतीगायत्री तादृशएवब्रह्माअरिदर गदाजहल किरीट के यूर हार से भिन्ना सावित्री तारापरव विष्णु टंकाक्षाभयवरदा दधतीचत्रीक्षों दुक लितजराविकृताकल्या सरस्वती ईश्वरवाताहगूपा एवंवृतीयावृत्तिः मातृभिनतुर्थ्यावृति ॥ईदादिभिःपंचमीएवं निगुणिते भुवनेश्वरी पूजयेत् ॥ अथ षडणितयंत्रक्रमा कथ्यते शक्तिप्रग्रससाध्यहरशरकाराम लमा या वृते वन्हि गेह द्वंद्वाश्री प्राप्तमायं प्रनि विवरलसच्छतिबड़बहिश्व को गोद्यइंडइंडीत्रिलिपिहरिहराब|| १३३
-
For Private And Personal