SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Granmandir लिखेत् तत्र दशाक्षरीयत्रपधानेनचेदेवंअष्टादशाक्षरीयन्त्र प्रधानेनचेत् अन्यथाकथंकेसरेषदशास्रीम लवर्णान दलेषतु अष्टादशभरीमन्चवर्णान शक्तिः कामवीजादिकमेणविलिखेत् एवमभयोरपियंत्रयोर्विशे पःपुनस्तन्दहिश्चतर अंविलिख्य तत्कोणेषकामबीजंविलिरनेत्।एवमुक्तेनप्रकारेण संपूज्यरतेउक्त फलंभवनी निवैष्णवपीठसपूज्यतस्मिन्येतद्यत्रंत्यभाव्य तस्मिन् दशाक्षरीमतिअशदशाक्षरीमूर्तिवेतन्मूलमणसमाबाह्य आवरणैः सहसमर्चयेत्।प्रथममूलदेवतायाअंगपूजांकर्यात्तत्यकार:कथ्यते प्रथममष्टा दणक्षरीप्रधानेनचेत स्थवर्णन्यास्पदन्यासोक्तछानेषक्लीनमः कंनम इत्यादिभिर्वर्णैःक्लींकप्लायनमःगोविंदायनम इत्यादि भिपंचा गलप्तवत्यदैश्वसमर्चयेत् दशासरीपूजाविधानंचेतदफ़्रर्दशभिस्तदन्यासोकस्थानेषुरष्टिस्छितिसंहारकमेण जेत् अनयोरुभयोरपिमन्त्रयोस्छानानिपाक्न्यासविधानेउक्तावितवसष्टिस्कि तिरेर वयजेहास्टष्टि स्लितिसंहारांत मिष्ट्वापनरपिस्टष्टिस्थितियजेद्वार बंदशाक्षरीविधानेनच्दुक्त प्रकारेणसमभ्यम्पनरुभयोरपिमन्त्रयोःसाधारणेनो च्यतेपुनः मूलमन्त्रस्पदणसरीमन्त्रस्य वाष्टादशाक्षरी मन्त्रस्सवापंचांगैश्च दशासरीमन्त्रस्यवापंचांगैश्चदशातरी वर्ण रुतदर्शागैश्वसमर्चयेन।तत्रपंचांगस्छानानिहृदादिनेत्ररहितपंचस्थानानिहीं ललाय हृदयायनमःगोविंदायशिर For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy