SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir |येविलिसातदहिर्मास्कयाकेष्टयेदिति ॥अथर्गद्वादशाक्षरीमन्त्रः। कल्पांतरोक्तश्चात्र प्रसंगालिख्यते। शेषपर्पका रणयिनिनारायणीनषिः जगतीइंदः शेषपर्यकरणयिनीनारायणीदेवताणंतिदुर्गावादेवतासर्वजायैहादुर्गापैहत नित्यन्टप्नायैह्रीदुर्गायैभिर:अनादिवोधायहूदुर्गायै भिखास्वतंबाये हैंदर्गायैकवचंअलप्तशतपै हौंदर्गायैनेत्रं अ नंतशतवेदः दर्गायअलं ध्यानं तीरांभोनिधिमध्यस्लेवर्णदीपेमनोरमेसर्वतकममोपेतेनाताष्टक्षसमन्वितेरत्न सिंहासनस्वानांस्वर्णवर्णीमनोहरांदेवींध्यायेदतिवश्वेषांभूषासमन्वितांशंखंचक्रमसिंचचर्मसरारंचापंगदाभूल|| कंविभाणांवरदाभयातघटोरनी पपात्रंतथा।भूषाभिर्मकादिभित्रिनयनांपीतांबरामविकांच्यापेमचंदकलान्वितांस रगणेरीज्याजगन्मंगलां। दुर्गादेवींशरणमहंप्रपद्योरतिमन्त्रःअनेनापिमन्त्रणपूर्ववज्जपनमस्कारादीकुर्यात्।सका लोपदवशांतिर्भवति॥अथवैरोचनीकल्सेउतषकारेणापिध्यानादिकमस्यमंत्रोच्यते।अंगादिकंतुपूर दैःषनिश्चवांगानिमध्येदुग्धांबुधेवतोनामास्तिदीपनायकंलक्षयोजन विस्तारतस्मिन्त्राकारसप्तकं सर्वरत्नमयंतस्य मध्यमउपमज्वलांसहसरत्नस्तंभौषप्रद्यप्तमणिभास्वरंतस्मिन्वर्णमयंपीठंपादैरष्टभिरुहूतंतस्योपर्यनमरुण पत्रैर्दशशतैर्यतंतस्मिन्नंतरोग्यामारायानांजगदीश्वरी किरीटमकटोदासिनीलकंचिवमूर्घजा उनिहार पर्वदेवमन्त्रया For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy