________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पसा यनारायणायमाधवायगोविंदायविनवेमधुसूदनायत्रिवि कमायवामनाय श्रीधराय हृषीकेशाय पद्मनाभाय । २६ दामोदरायर तैरतीयारतिः इन्द्रादिभिश्चत अयप्रयोगःसमिधामयदुग्धवक्षजातीनां जमादक इल
सदग्ध नसः परि शुडयमनश्चीसरतेनापिपयोधसासि तेन अस्पार्थः दुग्धर साम्ता अश्वत्थवटौदंवरलक्षा सीर सि के रे तैरकसहसंजदयात्। द्वादशसहस्रजहयात् सरतेनेति धवलीलतेन सीरोदने नएतसिक्तेन
सहज हयात तरूलाये व त्यर्थः।। हरिःअथसुदर्शन विधानमुच्यते अहिर्बुध्यनषि अनुपछंदः। श्रीसुदर्शने महा विश्लदैवतारवीजंहंशक्ति:आचक्रायस्वाहाहृत् विच कायस्वाहा शिरःसुचकायस्वा हाशि शिखा धीच काय स्वाहाककवचंसंच कायस्वा हानेज्वालाचकायस्वाहासत्रं पुनः ऐं दीदिशं च केनबनामि नमश्चकायस्वाहेति पूर्व दिग्बंध: आग्नेयींदिशंच के गवनामीत्यादि अघोदिशंचकेणबभामिनमश्च कायस्वाहा इतिदिग्बंधनं कुर्यात्अथवारें दीदिशंस मारभ्यदिशंवधस्तादंतमित्यारेभ्यशीर्षचदिगंप्रबंधः इत्यत्रादि । बंधनं मन्त्रोतारेचशब्द निर्देशात् दिग्बंधन मंत्रस्सस्वाहांतेअस्त्रायफडि तिसर्वास्वपिदिक्षुयोज्यदिग्बंधनका रामः अस्मिन्य क्षेअस्य त्रोपदेशःकथं पूर्वोक्त प्रकारेण आचकायस्वाहेत्यागनेवांतंरुवातत्रैवास्त्रस्छानेतरेंद्रीदि २६१
For Private And Personal