SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Mavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsu Gyanmandir टयन एर्वनामत्रययंत्रयुकं एत द्विलिख्यते अभिष्टफलं विशेषतो रक्षा करं चभवति इतिनामत्रयकल्पः स मात्र अथवैराव हादशा सरीमन्त्र विधानमुच्यते प्रजापति ऋषिः गायत्री छंदः विमुर्देवता अंबी जंनमः शक्ति ॐ हृत्नमः शिरः भगवते शिरः भगव ते प्रशिखा वासुदेवाय कवचं ॐॐनमोभग ते वासुदेवाय अस्त्रं ध्यानं हरि मुज्व | लचकद राज्जगदा कुल दोः परिषंसितपद्मगतं वलयांगद हार किरीटधर नवकुंदरू चप्रणमामिसदा अनमो भगवते वासुदेवाय इतिमन्त्रः मोक्षप्र धानोयं मन्त्रः द्वादशलं संजपः अथाक्षर न्यासंवत्येस पाट्जान युगललिंग नाभ्युदरेषु च है होर्गलास्य दन्म केशिखा स्वक्षर शोन्यसेत् इतिसंहार न्यासः शिखा लोलारने त्रास गल दो ईद येव पिसकसिनाभिलिंगाख्य जानुपादेषु विन्यसेत् इतिस्टष्टिन्यासः कुक्षिनाभिषुत थागुं ह्यं जानुपदेष्वषः कु रकर्णास्पदृज् मस्त शिखासु र्ध्वच विन्यसेत् इतिरिति न्यासः एतस्य त्रिविधन्यासस्य फलमुच्यते में हने दो पसं हारः स्सृष्टे श्वशुभपुष्टयः स्क्तेिश्व शांति विन्यासा स्तरमा कार्या स्त्रयोगताः शुद्धैस्तिलै र्द्धा दशसह संपुरश्चरणा होम ः अथ पूजा पूर्वोक्त वैष्णव पीठे वासुदेवसमा वाह्य समर्चयेत् अंगैः प्रथमावतिः वासुदेवाय संकर्षणाय प्रद्युम्ना यअनिरुद्ध्ाय एताश्चतस्रो मून यो दिसु पुनः लक्ष्म्यै सरस्वत्यै प्रीत्यै र त्यै एतावि दिक्षु एतैर्द्वितीया रतिः केशवा For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy