________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur@yanmandir
प्र.सं. कामी हुने नित्यं तत्तत्कामस्यसिद्धये रांरंनाणल्ल अययमर्थः एतैर्द्रव्यैः टथक्सहस्र संख्यं हुने द्यंकंचित् काम २६. मुद्दिश्यतस्मातकामं लभे ते प्रयोगांतरं रविवारे जलेस्थित्वानाभि देवे जपेन्नरः अष्टोत्तर सहस्रं तु ज्वरनाशोभ भविष्यति प्रयोगांत रंग हायस्मार कुष्ठादिपशाचाः प्रेतएबचा लक्षू हुनेत दूर्वा भिस्त छां तिरक्त भविष्यति अयमर्थः दू सालस देत हा पस्माराद्विशांतिः प्रयोगांतरं स्टट्वा श्व स्पंज पे वर्ष रवि मंडल मध्य गंध्यायन्कलं लभेत्कामा ननुरूपाक डुविनी अयमर्थः रवि मंडलमध्ये श्री लंघ्याला अश्वत्यं स्टष्टा जपेत् नश्यं ति सकला रोगाः सत्यंसत्यं वदाम्यहंस वै भवति मुक्ताश्व नामत्रयजपान्विताः अगती नांग निस्वेतन्मन्त्रत्रयमन्नमं ग्टहीत्वा वाग्यतो मन्त्र मेकादश्यां स दक्षिणांय याला भंज पेन्मन्त्रमर्चयेतु विशेषतः कि मनबहुनोक्तेन सर्वसिद्धिकरा ह्यमी आचार्या समभिप्राप्तो ह्य दत्वा गुगु दक्षिणां अभ्यस्तो पि महा मन्त्रः श्रेयसेनात्र कल्पते अथास्य यन्त्रमुच्यतेषट्कोण मध्येत्र णवंत दंतरे साध्यंपुनश्च प्रणवं विलिखेल वहिः प्रागादिको णेषु मनोः पादानिनामत्रययन्त्रमनुत्तमेतत् अस्पार्थः प्रथमंषट्कोणंविलिख्य तन्मध्येषण व विलिख्य साध्य नामा दी न वि लिखे त षट्सु कोणेषु अच्युताय इति पूर्व रामः कोणेन मइत्याग्नयको अनंतायनमः गोविंदाय नमः एवंषटू पदानि षट्कोणेषु विलिख्य तद्वहिः प्रणवे नवे २६०
For Private And Personal