SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्र-सं- वति। अर्कै द्विजां विपंपलाशं मायूरकं अपामार्गेपिप्पलं । अश्वत्थं खादिरं करूं का लिशमि वन्हि अस्य सौरमन्त्रस्पफ १८६ लश्रुतिः। अमुनाविधिनाहुतार्चनाद्यैः प्रभजे यो दिन शोनरोदि ने शं मणिभिः सधनैश्व धान्य वयैः परिपूर्णावस योभवे चिराय ॥ सौराटासर विधानमुच्यते । देव भाग ऋषिः । गायत्री छंदः आदित्योदेवता ॐ वीजं ह्रीँशक्तिः ॥ ॐ सत्य ते जो ज्वलज्वालामणि हुं फट्खा हा हृत् ॥ ॐ ब्रह्मतेजो ज्वालामणिह फट् स्वाहा शिरः ॥ ॐ विघ्नुते जो ज्वल ज्वालाम गिहुं फट् स्वाहाशिखा ॥ ॐ रुद्र ते जो ज्वल ज्वाला मणि हुंफटूखा हाक व चम् ॥ ॐ वन्हि तेजोज्वलज्वाज्ञामणि इंफ ट्वा हा नेत्रम् ॥ ॐ सर्वत जो ज्वलज्वा लामणि हुफट् स्वाहा अस्लं अथ ध्यान । अरुणोरु णपंकजेनिषणः । कमलेभी तिवरौ करौ दधानः स्वरु चाहित मंडलत्रिनेत्रो रविरा कल्पशताकुलोव ता द्वः। ॐ घृणिः सूर्य आदित्य । इति मन्त्रः। | आरोग्यप्र धानोयं मन्त्रः । अथन्यासः । अंआदित्यायनमः। इंरब ये नमः । उभान वे नमः । ॐ भास्कराय नमः । लुं सूर्या यनमः। एताः । पंचमूर्त्तयः सशिरोमुख हृदयगं ह्य चरणेषु क्रमशस्वमन्त्रितमः। एतेषुन्यसेत् । पुनः सशिरोमखगल हृदयोदना मिशिवांघिष प्रविन्य से त् । प्रणवा द्यैरष्ट वर्णैः । क्रमेण लोयन दसरन्यासः। ॐ चिंनमः । इत्यादि अटल न जपेत् । त्रिमधुर मिताभिः क्षीरद्रुम समिद्भिर्वाष्ट तसि कै रंनैर्वा अष्ट स ह लं जुहुयात्। पुरश्चणा होमः । अथ पूजाबि For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy