SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandit मुस्यै। ब्रह्मविनुशिवात्सकसमीर सौराययोगपीठायनमः। हल्लेखाक मलास नायनमः। इति सौरपीठं अस्मि सौरपी ठेसमावाह्य हालखीक्षकंकसमर्चयेत्। हल्लेखायैगगनायैरकायैकरालिकायैम होछुप्मायोतिभवने शी विधानोकाभिः शक्तिभिःप्रथमारतिः अंगईितीयारतितामात मिटतीपावतिःासोंसोमायाळबुधायलंट हस नि: तये।संशकाय अंगारकाय शंशनैश्चरायरांराहवे केंकतवेइतिचतर्थ्याटति:इंद्रादिभिः पंचमीएवमा॥ केवपुः शक्तिपरिपूजयेत् अर्घ्य विधानतःपरंउपरिपालोराष्ट्रासविधाने लिख्यतेतत्रैवानसंधेयम् अयाज पाविधानमुच्यते।ब्रह्मऋषिः देवीगायत्रीछंदःपरमात्मा देवता। हंबीजंसः शक्तिः हंसा हताहंसीशिर: हंमंशिखा इत्यादिषउंगानि ध्यानं अरुणकनकवर्णपद्मसंस्डंचगौरींननियमितचिन्हसौम्पताननपातंभवतुभवभीरप्राप्त येपाशटंकाभयवरदविचित्ररूपम(विकेश तत्रसौम्यतानूनपातंसोमाग्निस्वरूपंहंसःतिमन्नः।प्रयोगविणे सोहमितिचयोजयेत्।द्वादशलक्षजपाआज्यसितैःपायसेनद्वादशसहसंजुहुयात्।मोसारोग्यपधानोर्गम त्रः अथपूजार्थांपूर्वभूबनेशीचतुरसरोकसौरपीठंसंपूज्यपाकमातकावर्णोक्तवषिधीषेकेनपाचितका येनकलशमनापूर्यअस्मिन्नावाह्मसमर्चयेत्।अंगैःप्रथमारतिःऋतात्मने वखात्म ने परमात्मने For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy