________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं महालक्ष्मै नमः इति महालक्ष्मी मंत्र : सप्तविंशत्पर्णः ' ऐश्वर्य फल पधानो मंत्रः लक्षंजपेत् पूर्वोक्तलक्ष्मी पीठे समावाह्य समर्चयेत् अंगैः प्रथमावृत्तिः श्रीधराय न मः हृषीकेशायनमः वैकुंठाय नमः विश्वरूपाय नमः वासुदेवाय नमः संकर्षणायनमः प्रद्युम्नाय नमः अनि रुद्धाय नमः इति द्वितीयावृत्तिः भारत्यैन मः पार्वत्यै नमः चत्र्यै नमः शच्यै नमः इतिपूर्वादिसु दमकाय श लभाय गुलगुलवे कुरंडकाय इत्याग्ने या दि कोणेषु इति तृतीयावृत्तिः अनुरागाय निसंवादाय विजयाय वल्लभा य मदाय हर्षाय बलाय तेजसे इतिचतु र्ध्यावृत्तिः इंद्रादिभिःपंचमी वज्रादिभिः खी एवं संपूज्य विमधु रसिने बिल्वैः फलै र युनं जुहुयात् पुरश्चरणार्थे ॥ अथश्रीसूक्तं विधानमुच्यते ॥ श्री आनंदक र्द मचि क्लीनेंदि रासता ऋषयः तत्रश्रिः इति प्रथमाया ऋचः इतरे चत्वार ऋषयश्वतुर्दशाना मृ चामपि प्रत्येकं चत्वा रोपियोज ||नीयाः एवं प्रत्येक पक्षे समुदाय वक्षेतु सर्वऋषयः संभूयैव आद्येऋ कूं नये दोनुष्टुप् कासोस्मीत्यस्याः बृहती बंदः तदत्ययो ई यो स्त्रि हुए पुनरएकस्याप्यनुष्टुपू अंत्यस्य प्रस्तार पंङ्कि छंद साम विऋष्यायुक्तं न्या यः प्रत्येकपले समुदाय पझेतु संभूयैव स्यग्नि देवतो तत्राग्निरिति नारायणो भगवानुच्यते हिरण्यवर्णा मिल्य
For Private And Personal