________________
Shri
M
Acharya Shri Kailashsagarsun, yanmandir
r
Jain Aradhana Kendra
www.kobatirth.org
ल्य ईकारांशरेखाव मध्येतत्रापि साधक नाम प्रदेशे कर्मपदंच विलिरव्य पुनस्तस्य कर्णिकावनस्य वहि: कर्णिका वृत्तं यथाउदरेभवेत् तथाभुवनेशी बहि बहिःपंच कृलोविलिव्य तद्वहिःश्रीबीजंचतथैवनम्ह हिःपंचकृलो विलिख्य तहिरपि तथैव कामबीजंच पंचकृत्वोविलिखेत् एवं विलिखेत् कामबीजोदरेश्री बीजं तदुदरेभुवनेशींतदरे कर्णिकावृत्तंचभवति तदहि ईितीयवृत्तस्या तबकाया द्वितीयवृत्तेन इष तनिष्ट प्रथमवृत्तेनसर्व था अश्लिटंच इंद्राग्निरक्षोवरुणेशवायु दिग्गतकोगंच यथा भवेत्तथाविलि ख्य त दहित को गांतराळे पुभुवनेशी विलिख्य तस्या भुवनेश्यारेकांशरेखाया स्वस्वमात्मानं प्रदक्षिणी कृत्यद्वितीया द्वितीयांभुवनेशी वहि कृत्य तृतीयायाभुवनेश्या ईकारांशेन संबंधीनयात् पुनस्तन त स्याभुवनेश्या ईकारांशेनापि हितीयां द्वितीयां भुवनेशी मंतः कृत्वातृतीयायाभुवनेश्वारे फशिन योजये त् पुन: षट्स कोणषु मायाबीजंचतुर्थवर सबिंदुकं विलिख्य पुन:बट्कोणस्य श्रीमत्पशी यंमायापक्षीय पूर्वार्धगत कोणत्रयमित्यर्थः ते खुकोणत्रितयाग्रप्रदेशेऽसबिंदु का निसाधनाम युक्तानि भुवनेशी श्रीवी जकामबीजरतिक्रमेणविलिख्य पुनर्वहिःपक्षीयरेफ पक्षी यंषट्कोणस्य पश्चिमार्धगतकोणत्रितय मित्स्य
For Private And Personal