________________
Shri Mahavain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri nmandir
हरति विजयलक्ष्मी प्रं की र्ति दंन्च अ स्पार्थः । प्रथमं पूर्व पश्चिम तः ष देखा विलेख्या पुनर्दक्षिणोत्तर वर्त्तिनोः प्राग ग्रेषु दक्षिणोत्तरतः षटू खावि लेख्याः पुनरपि तयोरेव पश्चिमाग्रे वपि दक्षिणोत्तरतः षड्रे खावि ले ख्याः एवं वि लिखि ते एकैकस्मिन् कोणे पंच विंशति कोष्ठानि जायं ते एकैकस्यां दिशि पंच पंचकोष्टानि च जा मते तैः सर्वैः संभूयं मध्य कोष्ट मृते विंशत्युत्तरं शत को ष्ठानि जायं ते ते. ष्ठेषु ईशा सांत्य कोष्ठ मारभ्य दक्षिण राज्य आग्नेयां त्यकोट पर्यतं हुं खेत्यादि त्व रिता मंत्रस्यै कै काक्षरा विंखित् पुनः तत एव तच्छेष कोष्ठ मारभ्य पश्चिम आगत्य नैर्ऋ त्यांत कोष्ठ पर्यं तं विलिखे मंत्र वर्ण नू एवं प्रादक्षिण्येन मंत्र प्रत्यावृत्या सर्व कोठेषु विलिखेत्। एवमा वर्ते सति मंत्र स्य द्वादशवार मा वृत्तिर्भवति मध्य कोठे प्रणवं विलिस्य तन्मध्ये साध्य ना मादि विलिखेत् । पुनरे खाग्रेषु संभू या ष्ठा च त्वारिंशच्छूलानि विलिखेत् । एवंविलि ख्यज वा घृते उक्त फलं भवति । अथा से व मंत्रस्य निग्रह चक्र विधानमुच्यते आख्या मध्यगतान ले लिख तु दिकू पंक्तिं | विरारयः सः हूं यूँ हूं करणादिषष्टिपद के शैवा दिको ली मनुं नैर्भ त्यादि तथा माधव वृत्तं वाद्ये न लैरा वृत्तंप्रोक्तं | निग्रह चक्र मंत कपुर प्राप्तिप्रदं वैरिणां । अस्यार्थः । प्रथमं दक्षिणेत्तरतः पंच लेखा विलिख्य पुनस्तत्पति मे दक्षिणोत्तर तः पंच रेखा आलिखेत्। पुनस्तयोर्द क्षिणा येषु पूर्व पश्चिमतः पं च रे खा विलिख्य पुनस्तयोरुत्तरायेषु पश्चिमतः पंच रेखा बिलि
For Private And Personal