SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsun Gyanmandir महन्दनाप्राप्नुयान्डसमपानमस्काराचसापकः जपलप्तिकसंपोक्ताअगीतिश्चतरुत्तर सम्राट ऋग्योगात्संट एव्यसाधनं गायत्रियोगातुलोकवश्यकरं भवेत्।अस्माकमितिऋम्योगात्वस्वोत्कर्षश्च शत्रुतःशवानुए मंत्रयोगान्महान्मत्युतरससौअभयकरऋग्योगात्।अभीतिःसंर्वती भवेत्योमाग्ने त्यस्पयोगात्स्वीयंपरवशेछि तंप्राप्नोतिसाधकःसत्संनात्रकार्याविचारणाराजांपच्युतराष्ट्राणांराज्यावाप्तिस्छिापुनःनिर्मायादतियोगाद्ध विष्य तिनसंशयः पञवास्वस्तिकं सत्वासंस्छाप्प दीपकंतत्रावाह्यमहादेवी पूजयित्वातुपायसैःरतपुष्पैःमा मभ्यर्च्यपूर्वाक क्रमशःपुन: चतुरुतरामीतिसंख्यान्नमस्कारेणमंडलात्।तदर्धाच्चतदर्थाद्वातकार्यानसारतः सायंप्रत्यं मुरवोभूत्वानमस्कारेपासापकःयान्यानिच्छतिवांस्तांस्तप्राप्नोत्येवनसंशय दिनशोदिनशःसप्तनमरकामे तरोतरणसप्ताधिकनमस्कारः सर्वार्थस्यप्रसाधकः।योनमस्कुरुतेतस्पनमनदरिद्रतानाकीर्ति रिचोरा दिन रादि वाचतेकचित्।नापुत्रनातस्यभवेत्ररोगोनमम रिकानमारिजंभयंतस्पनादिष्याचादिजंभयंमधुसिक्तजपाप यहवनालोकवश्य दाप मधुरपूर्णतूह नेल्लमीसरड्या कारस्करसमिधोमाच्छत्रोरुच्चाटनंभवेता कारस्करम्। जहयादोहिणास मियांत्रिशतमन्त्रीपुनःसरंगानांसर्वपदांविमुक्तयैसर्वपदा यैर हादिशांत्येचरीदिगंवटंयूक्ति For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy