________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ये
प्र.सं. मीत्यादि इति मूलेन विना एकवारं परितः केसरेषुतर्पत्। पुनः स्तद्बहिः पूर्वे विंति तेष्वष्ट दलेषु इंदं सुराधिपतिं २०३ विघ्नपार्षद तर्पयामि । इत्यादि झांतं संतर्प्य पुन स्तदायुधान् वज्जं तर्पयामीत्यादि एकैक वारं दलानेषुसंतर्प येत्। पुनः कुंभोदरं तर्पयामि । इत्येक वा रंपुरतः संतर्प्य मूलं चतुवरिंसंतर्ण अम्टतम द्रोप्रदर्श्य मानसपूजां कृत्वा अष्ट वारंज स्वागंडूषादिकं समर्पयेत् । पुनरपिमान स पूजां कवा तांबूला दिराजोपचारान् समर्प्य गणानां त्वेस्टचा स्तवाइन: पूर्वप्राण बुद्धीत्यादिमन्त्रेण चलको दकत्वाल यांगत्वा उदासयेत् । आवा हनसमयोक्त व देवम चमत्का भगवन् समस्व सम स्वॐ उद्वासयामी त्यंजलि जलं प्रक्षिप्यो द्वास्स प्राणायामं रुत्वा स्वस्थापिलयांगं कु प्रतिभावं चतुरा वृत्ति तर्पणविधिः समाप्तः ॥ बीजंस्त्त् । स्तंभन केरं परं ॥ अथविघ्नेशक ल्पोक्तप्रयोगः । प्रत्येक मथवामित्रै ईनेत्सर्वार्थसिद्धये पूर्वोकाष्ट द्रव्यैरित्यर्थः । भ्टगुवारे विशेषेण नारिके ले ग दुर्वया आवत्स रंदुनेमन्त्री श्रियमायुश्वविंदति । अयुतं नियुतं वापिनि लटु बज्यपायसैः अपस्मारा व्ह वे तालाः सद्यो नश्यंनिर्किं ननः। अपामार्गसमिद्धोमा दूहान श्यंतिष प्रमुख य ा होमेन साम्राज्यं लभते नात्र संशयः उत्पलैर्व श्यमथ वारक्त रामः पद्येनवा हुन्। दवा सर्वसम्ट द्विस्याद्धान्यैरनपतिर्भवेत्। दृष्टिकामः प्रजुहुयाद्वेतसा नांसमि दूरैः पाय संगुल २०३
For Private And Personal