SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मानामिकामध्ये तुदक्षिणतर्जन्यामध्यमेतु दक्षिण तर्जन्या उपरि मार्गेण नीत्वा दक्षिणांगुष्ठस्याधस्तात् तेन संमुखं कलान्योन्यसंश्लेषयेत् एषा श्रीवत्समु द्वासनांव सरह ले दक्षिण हस्ते नो परि भागेन तन्मत्रेणप्रदर्शयेत्। दक्षिणक गुष्ठ तर्जनीद्वयं संश्लिष्य इतरांगुलित्रयं प्रसार्य पुनर्वीम कर तल मपि तथैव कल्वा अपरग लादारभ्य नाभिपर्य तंत्र दर्शयेत् एषाव नमा लामुद्रा ॥ एनांतन्मत्रेण प्रदर्शयेत् प्रथमं नाम कनिष्टि का नामि काम ध्यामा : प्रसार्य नत्रभ नामिकामध्यमे ऊर्ध्वमुखेप सार्य पुनस्तिस्ट णामप्यंगुली नांमूल देशे उपरि भागे तिर्यग्दक्षिणमध्यमानयेत् ॥ पुनस्ता सामेव तिसृणा मंगली नांम घोभागेमूलम देशेतिर्यग्दक्षिणानामिकांनी त्वा वाम नर्ज न्यायपरिम ध्य देशं संस्ट दक्षिण कनिष्ठिकामं वाम कनिष्ठिकाग्र स्य उपरि भागे संम्ले पयेत पुन ईक्षिणतर्ज न्यायं चवामानामिकामध्यमांगा ग्राणि चऊर्ध्वकल्प अन्योन्याग्राणिसंश्लेषयेत् दक्षिणांगुष्ठं तवाम हस्ततल स्वपार्श्वसंवंध्यात् एषाको रक्त भमुदाए नाकं ठ देशे। तन्मत्रेणप्रर्शयेत् प्रथमं दक्षिणांगुष्ठ तर्जनीद्वयं किंचित्संकुच्य अन्योन्यग्रेणसंस्थश्यत दंध मार्गेण मांगुष्ठ नीत्वा ततर्ज न्याग्रमपि तथैव स्टेशेन पुनरु भयोः करयोः इतरेतरांगुलीः रुजूकता अन्योन्ययासीकता किचित्संकुचिताग्राः कर्णयोः प्रदर्शयेत् ए नांम करकुंडलमुद्रांतन्मन्त्रेण । ष्शेवामा करांगुष्ठे लग्नस्तस्य कनिष्टिका दक्षिणांगुष्ठ से सात कनिष्ठा For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy