________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.न्यत्रापिन्यामांतरेयक्षस्कानेषन्यायः अत्रानिकस्लानेषसभिासःकर्तव्यःएवमसरन्यासंकत्वामूर्ति पंजरन्या।
संपागष्टा दशासरी विधाने उकेनप्रकारेण सत्यापन:ष गंन्यासंकुर्यात ह्रीं श्रीं क्लीं हत्लायशिरःगोविंदायशिखा गोपीजनकवचं वलभाय नेत्रस्वाहाअस्त्रं एवंषजगंन्यासंरुत्वापुनःकिरीटादिमूद्रापदर्शयेत् तरकार उच्यते तत्रपथमंगदाणां क्रमउच्यताकि रिटवर्हापीड कंडलद्ववचऋशंखगदापद्मयोगणमाला श्रीवत्सकौस्तभविलाफ लभुदाः कर्मणपदर्शयेत् प्रथमंदक्षिण वाम करयोर्मध्यमांय लियंप्रसार्य अन्योन्यायसंस्पशेत् उभयोरपिकरयोस्त
नीमनामिकांचकिंचिन्मुकुन्यएष्ठभागेनतर्जन्यातर्जनी अनामिकयाअनामिकांचसंस्एशन अंगुष्यंतपसार्यायेण अन्योन्यंसंस्टशेत् कनिष्ठिकाइपंचपमार्यायेणान्योन्यंसंस्टरोत् एषाकिरीटमुद्राएनागिरमितन्मन्त्रेणकिरीटायनमः। न्यनेनप्रदर्शयेन हस्तद्वयस्यमणि बंधमध्योन्यंव्यत्यासेनबध्वाभंगुलीश्वप्रसार्य किंचिदाकंच्यमस्तकोपरिभागेपरा अचन प्रदर्शयत्ययाव:पीडमुदापुन दक्षिण करतलमधोमुखेनवामकर तलमूमखेनचपसार्यव्यत्यासेन संयोज्यदाक्षिणकनिष्टिकांपाम तर्जन्याउ परिप्रसार्यसंमुखेनसंश्लेषयेत्। दक्षिणर्जनी नाम कनिष्ठि कायाउपरिप्रशा र्य संमुखेनमंश्लेषयेत् दक्षिणानामिकामध्यमेतुवामतर्जन्योअधोभागेननीत्वावामांगुष्ठोपरिसंमुखेनसंप्रेषयेत्या २३०
For Private And Personal