________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सत्रएवज्यैषामशक्तावितिाएतेषांपदानामस्मिन्नर्थअन्चयोनास्तिपूर्वत्रैवान्चयातत्रतापूर्वसेवासंख्यायननोक्ताातत्रसर्वत्रा १२||सहसंख्ययाकर्तव्येतिसंप्रदायातदुक्तम्।चमेधादतिणामूर्तिकल्पासंगानुक्तेसहस्रस्यात् द्रमानुक्तेपतंतथासमियो
नुक्तविषयेपालाश: परिकीर्तितेतिानत्र शिवभक्तश्चेत्पूर्वसेवापेक्षानियमोनास्तिातदुक्तं चिदेवरकल्प पूर्वसेवाविना वापिशिवमक्तस्यसिद्धातीतिभयास्पमातृकामन्त्रस्याक्षरन्यासस्थानान्युच्यन्तेाकाननरत्नद्यतितिनोगण्डौष्टदन्तमूची स्यौदोः पसन्ध्यनेषचपार्श्वयट ष्ठनाभिजठरेषाहर्मूलापरगलकोषहदादिपाणिपदसगोजठराननयोर्व्यापकसज्ञा न्यसेदथासरानक्रमशः।तत्रपादयोपिकाक्षराणिातानिताहदपादारभ्यैवातत्तदुक्तस्थानपर्यन्तमायापकरूपेणैवान्य सेतातदुक्तंचक्रमदीपिकायामाहाट्यपूर्वमनेनयथान्वहंन्यसतुशद्धकलेवरसिद्धपइतिातत्रदोर्मूलापरगलकक्षेधि सत्रक्रमदीपिकामतेोकसेककुदिदोर्मूलइतिदक्षिणकोवामेतादोर्मूलङ्युक्तःपक्षविशेषः।एवंम ष्टिन्यासःारतहिप रीतस्थानक्रमेण गन्त्रप्रतिलोमेनचामन्त्रप्रतिलोमःसंहारन्यासः।पुनर्वाहमूलादिस्थानमारभ्यहलभिरनुलोमन्यासरीत्या न्यस्वापश्चात्वरैःशीषी दिस्थानेषन्यसेतारवंस्थितिन्यासः। तत्रस.ष्टिन्यासेशुद्ध मातकयान्यसेत्संहारेतासविन्दुमातक | रामः यास्थितिन्यासेतुविसर्जनीयान्तैर्वर्णेन्र्यसेदितिविशेष: अथगुरुमुखात्सकलमन्त्रोपदेशविधिवक्ष्योतत्रप्रथममुपदेशा||१२
For Private And Personal