SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri MahJain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Myanmandir अष्टपत्रमहापर्णकर्णिकांकसरैर्युतार त्र प्रसंगात् श्री सूक्त यंत्र मपि मंत्र सारो निर व चिकै श्वर्य प्रदं मंत्र लिख्यते श्रीबीजं साध्य संयुक्तक र्णि का या वि लिख्यच वखादिन्यत्यय ट संख्य पत्रेधपि यथाक्रम श्रीसूकस्याप्यर्थमर्थ मृचा मालिख्य तबहिः यः श्रुचिःप्रयतो भूत्वेस.चा मालक या पिच संवे त्यधराबिंब कोणेषु श्रियमा लिखेत् श्रीसूक्त यंत्र मेतत्तुधारयेद्योयथाविधि पुत्रारोग्य धराधान्यधनगो शस्य शालिनी लब्ध्वा तिबहुली लक्ष्मीजीवे च शरदां शतं इदमेव ताम्र पट्टे विलिख्य जत्त्वाचे सिक्त संपातं संस्था च्या गण भूमौ लक्ष्मी मावाह्य माधुसं पूज्य भूयः परिवार युतं बलिं हरेत् भूतलं समीकृत्य यस्मिन्नेवं क्रियते वईते तत्रसंपदोनित्यं पुत्रैरै रिष्टै विभवभूत्यै धनदैव धान्य व नागैरथैस्तु रगैर्वृषभैर्गो भित्र संख्य या हीनै रमयति गेहे स्मिन्विहरंत्याभूतसं प्ल.वालक्ष्मीः अस्पार्थः प्रथम मरपत्रं विलिख्य तत्कर्णिकायां श्रीबीजंतसाध्यं विलिख्य असुपत्रे ऋक्चतुर यस्यामः विलिख्य बहिदि शदले विलिख्य तेषुअवशिश नामृचामध्ये ऋषट् कस्या म विनिय तह हिषोडशदलंविलिख्य तेषुअवशिष्टानामृचा मटकस्या र्धम विलिख्य तदहितत्त इयं विलिख्य प्रथमेवृत्ते यः शुचिःप्रयत इत्यादिनासंवेश्य द्वितीये मातृक्यापि संवेखचतुरखकोणे पुश्रीची For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy