________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
म-सं-जंविलिखेदिति॥ अथमहालक्ष्मी रत्नकोशेप्रोक्ते लक्ष्मी मंत्रविधानमपियोग्य तावशा लिख्यते भृगुऋषि ||अनुष्टपूछेदः महालक्ष्मीर्देवता ऐ बीजं हीं शक्तिःभी कीलकं मूलमंत्रवर्ण इंदैःषडंगानि ध्यानं कात्याको चन संनिभाहिमगिरि प्रख्यै तुर्भिर्गजै हस्तो क्षिप्त हिरण्मया मृत घटै रासिच्य मानांश्रियं नानारल समुज्ज लो करलसत्प यो किरीटोज्वलाक्षौमा बद्ध नितं व बिंबलसितां वंदेरविंदछिता मंत्रा हीं श्रीं की सौ: पंक जहलेनमःदादशाोयमंत्रः पूजा दिकं एकाक्षरी विधानवत् अथ लक्ष्मीयंत्र विधानांतरं महालक्ष्मी मंत्रस्य कय ऋषिः गायत्रीछंदः वसुधारामहालक्ष्मीदेवता श्रीबीजं स्वाहाशक्तिः श्रीमित्यादि करन्यासमंग मासंचकुर्यात् ध्यानं हस्तोबदसुपात्र पंकजघराचंचस्फुरन् पुरावेयां गदहारकंकण महा मालावलकुं डला पपस्था परिचारिका परिवृता शुक्लांगरा गांशुकादेवीदिव्य वसुप्रदाभवभय प्रधंसिनी स्यामा मंत्रः ॐ श्रीवसुदेवसुधारे सुकरि धन करिधान्यकरि रलकरिसाहा सप्तविंशत्यो य मंत्रः पुरश्वर गार्थ लक्षंजपेत् तच्छेष मेकाक्षरी विधानवत् ॥ महालक्ष्मी मंत्रांतरं देवेश-ऋषिः गायत्रीछंदः म राम हालक्ष्मीर्देवता श्रीं बीजं ह्रीं शक्तिः सर्वसौभाग्यसिध्यर्थे जपे विनियोगः श्रीमित्यादिनाकरन्यास || २९५
For Private And Personal