________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसन्मालक्ष्मी प्र दानित्यन्तुलायांसर्वसिहिदायश्विकेसर्वसिद्धिःस्यादन निविनाशनम्।। मकरःपुत्रदःप्रोक्तःकंभोधनसहिदः।। १३ मीनोदःश्वप्रदोनित्यमेवंएशिफलंपियोपोगश्चप्रीतिरसुष्मान सौभाग्यःशोभना शुभः।सुकर्माच एतिर्वद्विःयुवःमिद्विश्वहर्ष
णावरीयांश्चशिवः सिद्धोब्रह्माचें द्रश्वषोडशाइति शुक्लपक्षेपकुर्वीतकरणे वादेशिकोत्तमः शुक्लेसर्वसम्मदिस्यातकलेमथ्या मतो भवेत्। हादस्यामपिकर्तव्यत्रयोदश्याम थापिचामहाभवचत्तर्दश्यामपरागेषचदयोः। ददन्मन्नं भवेन्मन्त्री दरिदासप्त जन्म। धर्मदापातः कालःस्यान्सङ्ग वोराज्यदःस्टतः।मध्यान्हेसर्वसिद्धिःस्यातमायान्हेमध्यमोभवेतारजनीमन्त्रदाने तनिषिद्धा देशिकोतमे।सूर्यग्रहणकालेतुनान्यदन्वेषितंभवेत्।मलमा विसर्जयेदितिचाअथमन्त्रदेवताप्रकाशिकोक्तप्रकारेणमासा |दिनियमोलिख्यते। तत्रमासफलानिज्ञात्वाशुभकालेदीक्षाकर्तव्या-असिद्धिभूमिसंपत्तिमरणंबंथुनाशनं आयुर्ट दिःप्रजाना शःसंपदोक्षरसंपदाशुभप्राप्तिःस्थान नाशोअमोद्यार्थीवशालति सबञ्चैत्रादिमासानां फलान्याहर्मनीषिणःातन्त्रादौगरुममा णांशिष्यस्य नक्षत्रादिकोष्ठानांफलं परीक्ष्य दीया कुर्यात्। तत्र नक्षत्रपरिक्षा राज्यलाभोपकाण्यप्रारभ्यारीखरकुरूनागोपालका कटी प्रायात्फुल्लावेत्यु दितालिपिःनिक्षत्रेष क्रमाद्योज्यास्त्रएस्योरेवतीय तौ।अस्यार्थःोरेवतीनक्षत्रयुक्तीभवतःराइति द्वयम्। गभः ज्येन्ये कमाला दनि त्रीणिाभो तिचतुष्टयम्।पत्त्येकमाकान्त्ये कम्।राति दयम्।यद्त्येकम्। प्राइतिटूयमति हयमाभ्येत्ये १३
कंगतियमावर
For Private And Personal