SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नाथक बचतक्त पादुकां पूजयामि नेत्रम् ॥ ह्रींशिवायै नमः अस्लं अंग मन्त्र एवमूलमन्त्रः ॥ सप्तार्ण व परिक्षे प । इसा दिध्यानम् ॥ अथ रक्षा कर प्रधान चिदंबर मन्त्रांतरमपि लिख्यते ॥ सदाशिव ऋषिः विराट् छंद: चिदंवरन देशो देव ताश्रीं बीजं हीरा किः चित् कीलकं । पंचमाक्षर र हि तेनेकादिवर्गपंचकेन यादिचतुष्टयेनचे षडंगानि कुर्यात् ॥ ध्यानं सुर्वर्णरत्नघुतिमि श्ररूपंविनिग्र हे धः पुनरूर्ध्व भोगे । अनुग्रहे श्यामलकल व र्ण श्रीमन्त्ररूपं परमार्थ दायि ।। ॐ ह्रीं श्रीं नमः शिवाय शिवशिवचरणं शिवनानंतंशिव शिव शिवाय र हिमवानस्पवानस्यविषं शून्यमिवैरं दुंशा कस्वा हा ।। अथचिदंबर पं वा सर मन्त्रप्रसंगात् गरुड पंचा सर मन्त्रोपिलिख्य ते। काश्यय ऋषिः पंक्ति छंदः श्री गरुडो दे बिना। अंबी जंखा हा शक्तिः सां हृत् सी शिरः इत्याद्यं गानि । ध्यानं ॥ अग्टतकलशहस्तकांतिसंपूर्ण देहं संक लवि बुधवं घं वेदशास्त्रैर चिंत्यं ॥ विविध सुलभ पधूयमानांडगोलं सकलविषविनाशं वितंयेत्यक्षिराजं ॥ क्षि ॐ स्वाहा॥ इतिमन्त्रः ॥ अनेन मन्त्रेण जल से चना दिनाविषनाशोभवति ॥ अव गरुडपं चा सरमन्त्रयप्रसंगात् गारुड पंचाक्षर मंत्र म पिमन्त्रसारो कंलिख्यते ॥ मध्येतारंसा ध्ययु कंलिखेल कोणे पुपं चसु। साद्य र्णान्पं च तदा ह्येचसुपत्रो द्रे तत: प्रोटनः बं हंसः सोहं इति वर्णान् क मालिखेत् ॥ तद्वा ह्येतत्वगरुडंमन्त्रेणा वेश्य त टू हिमा For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy