________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. ऋप्रकार उच्यते । विन्दुनि कोण वसुकोण दशा र युग्मं मन्वलनाग दलसंयुतषोउ रं । वत्तन्त्र यञ्च धरणीस दत्तत्रयंच ७३ श्रीचक्रमे तदुदितं परदेवतायाः तत्र दशा युग्मं दशकोण युग्मं मन्वस्त्र ज्वत देश कोण नाग दलं अष्टदलंपोडशारं षोड शदला धरणीसदनं चतुर अथश्रीविद्या चक्रलेखन प्रकारएव विभदीकियते । षंणवत्संगुला यामंसूत्रप्राकू प्रत्य गायत। चतुर्भिरंगुलैः शिष्टैः संवृत्तानिच भूपुरं । अन्तं नवांगुलं ज्ञेयंमध्ये पत्रन्तु षोड्शा एका दशांगुलं ज्ञेयंमष्टपत्र | समालिखे तू । देवीस्त तो मे गंगा वल्ली रक्त तेतिचक्षते । तत्र देइलष्ट ए ममाद्यंगुलिमानान्तरेन व रेखावि लेख नीया: वृत्तमध्ये इत्यर्थः । आद्येद्वितीयेष्टम केन बमे चयथा क मंमार्जयेद्गु ण भागांरण हृतादेक न चान्यतः। चतुर्थः षष्ठयोः पार्श्वे तोयांशं परिमार्जयेत्पंचमस्य जयांशन्तुमार्जयेच्चान्य पार्श्वतः। नवग्रहाभिधानास्युर्नवरे खाय थाक्रमम् । गुरु श्वांगार कें चैव श्वं इंसगति मंदश्व मंडलं चै वसू पैरह वग छतिषु धंकेतश्व संगम्य शक्ति चक्रं यथाविधि। मंदंग छति भानुश्व के तुंगछति चंद्रमाः। कुज व मंड लं चैवख धोरा हु वेग छत्ति। महासुंदरिचक्रस्य वन्हि चक्रं यथाविधि ललिता चक्रनिर्माणं पारंपर्य क्रमेण तु सर्वसिद्धियुतं भद्रमिदं काश्मीरनिर्मितं । सूर्यः सोमः अंगारकः बुधः गुरुः शुक्रः मंदः। रामः हः केतुः एवंनवग्रहाः । अथक ल्यान्तरोक्तप्रकारेणापि श्री विद्या चक्रने खन प्रकारोलिख्यते । अथपुरतोवहायनिज
७३
For Private And Personal