________________
Shri Mah
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
Gyanmandir
पसंततैलंपाययेदेविमानारसूपतेर्नम्। प्रथमपंचमेनामिटतीयेसक्षमेनथायरापीतंतदानारीनापादेवस्यते॥व्यती ३२ तकालेसंपाप्नेविपिनेनिवसेयदि अयमस्मातिसूक्जलाशय्यानिवेशने॥वत्रेवकाननाधीशोरसत्यनिशमंक्किा
तस्मात्सर्वप्रयत्नेनजपेसौख्यंजपेत्सदा। विभुरियादिसूक्तेननारीणापुत्रासियामहलबारसमंयतदाज्यंपाशचि विएवंदिनत्रयंकर्यान्भासासत्रफलं लभेत्॥तदादिरक्षाकर्तव्यानारीणांगर्भरहये।गणानांखेसचमन्त्रीजपेडि पतिरत्तये॥ तस्यविघभयनास्तिजाग्रस्वासषषष रिहलामेत्रचामरसांसंमज्य पार्वतीतिसापारगंकर्याज गमांगेवरानने।तथाविधसमालोक्ययक्षगंधर्वरसमावहशोभीतिमाशंकासंनिकर्षनयांतिते॥भूतप्रेतपिशाचा नाकिससर्वग्रहादिनाम्॥ नराणामितराणांचजंगमानांवएनन। अथरारभसालवपूजाविधिः॥ त्रिकोणविलिखेंत्यू || वैतहिर्दत्तमालिखेत्॥तदहिवाष्टयंतदादशारंततःपरम्॥षोडणरंततः पश्चात्ततोभूपरयुग्मकम्॥त्रिकोणम| ध्येदेवेशंशरभंसालवेश्वरम्॥भमन्येतदिलिख्यावाह्यास्मिन्मंडलेपरिवारैःसमर्चयेत्॥सूर्याय चंद्राय वन्हेये इति त्रिकोणेषु भैरवाय वाज वाग्नये. दुर्गायै काल्ले तिकोणमध्येचतर्दिक्षाअष्टदलेषिदादीन।व्यापये सत्य के इति||रामः कोणपार्श्वये।मदनायै सुचामंज्यै मोहिन्यै दाविण्ये राहाकार्षिकायै पायैःरमायै मायायै पलिंदिव्यै शल्यै सो ३३२
For Private And Personal