________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyenmandir
नि वा ग्भ वे विलि खेत् एवं स्वर्णा दिपट्टे वावचामिश्रितनवनीते वाविलिरव्य भक्षयेद्यः तस्यवाक्पटुलादि फ लभवति । अथसारखत यंत्र प्रसंगात् मंत्रसारोक्तं यश्छदसामृचो यत्रमपिसारखेत प्रेदलेनलि ख्यते षट्कोणकर्णिकामध्ये तारं कोणेष वाग्भवं यश्छंदसा मृचोवर्णान् पन्ने षष्टसुपंचशः अरमेष्टुन्छ। |रीरं मे योदेवानामृचा पिच आवेशिलिप्या कुंग्रहकोणेषुच यथाक्रम बालाबीजन यमाया बीजंचापि समालिखे त् यश्छंदसामृचा यंत्रं पट्टेखर्णा दिनिर्मिते शुभेदिनेसमालिख्यधारयेद्यो यथाविधि मेधावीदीर्घजीवीचनी रोगश्च प्रियंवदः बहुश्रुतःशास्त्रकर्ता श्रुतावेदा गमात्कचित् नविस्मरतिमो सौसर्वज्ञो भवतिधृवं अस्या र्थः प्रथमंषट्कोणं विलिख्य तन्मध्ये साध्यनामादीन् विलिखेत् पुनः षट् सुकोणेषुऐमि तिवाग्भवं विलिखे त् पुनर ए पत्रेषु यश्चंदसामुषमो विश्वरूपः श्छंदोभ्योध्यमृतात्संबभूव समें द्रो मेधयास्पृणोनुअमृत स्यदेवधारणो भूयासं इत्यस्याऋचोवर्णान् पंचश:पंच शो विलिखेत् अष्टमेपन्ने अवशिष्माक्षरं विलिखे। त् पुनल बहिर्वृत्त नये विलिख्य पूर्ववृत्ते शरीरं मे विचर्षणं जि झामेमधुमत्तमाकर्णाभ्यां भूरि विशुचंबला णः कोशोसिमेधयापिहितः श्रुतमे गोपाया इत्यन याचावेश्येत् पुनहितीयेवृत्ते योदेवानां प्रथम मृत्यु
For Private And Personal