SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shri Mahir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsu Gyanmandir प्र.सं. आचक्राद्यं गमिति सुदर्शनस्यांग मित्य र्थः ॥ अथकार्तवीर्य मन्त्रांतरम्॥ कार्तवीर्यार्जुनोनामराजा बाहु सहस्त्रवान् तस्य २६८ संस्मरणादेव हृतं नष्टं च लभ्यते इति मन्त्रः नष्ट द्व्याकर्षणप्रधानोयं मन्त्रः कार्त्तवीर्यार्जुनो हृत् नामराजा शिरः बाहु || सहस्त्र बान् शिखात स्वसंस्मरणादेव कवचहतंनष्टंच नेत्रं लभ्यते अस्त्रं ऋष्यादि ध्यान जप पूजादि पूर्ववत् अथ प्रयोगः चोरैर्हतस्य द्रव्यस्यस्थानस्ट हा जपेन्मनुंस घः प्रकाशतांमा तित्रिदिना द्वशमेति चन ए इ वस्पसिद्धि स्याज्ज |पमात्रेणतत्क्षणात चोरै ई तस्य द्व्यस्य विनष्टस्या थवा शतं तल्ला भाय जपेदे व कार्त्तवीर्यमनुस्मरन् ॥ अथ कल्पां ||तरोक्तः कार्त्तवीर्यमत्रोपप्रसंगाल्लिख्य ते दत्तात्रेय ऋषिः अनुष्टुप् छंदः श्रीकार्तवीर्यार्जुनो देव नाकार्त्तवीर्यार्जुनो नामह ताजा बाहु सहस्रभ्य त् शिरः तस्य संस्मरणादेव शिखाह ते नष्टं च लभ्यतेक वर्च सर्वैरस्वं ध्यानं स हलबा हंसशरं स चा पर कांवरं रक्त किरी टकुंडलं चोरादिदुष्ट भय नारा न मिष्ट दंतं ध्यायेन्महाबल विज्यं भितकार्तवीर्य आं कंका ने वीर्यार्जुनोनामराजा बाहु सहसभ्यत् हीं तस्य संस्मर हृतं नष्टं चलम्यते को उस सह लार हुं फट्कों ह्रीं आंइतिमन्त्रः ॥ अनेनमंत्रेण नष्ट द्रव्य शे षंवात द वस्ति तस्य लं वास्टष्ठा जपेत् तस्मात दव्यं चतचोरश्च लभ्य रामः ||तेद्रव्ये नष्टे सति तदा नी मारभ्य नव तिघति कायाः पूर्वमेवारं भगी योजपः नो चेत्रफल तीतिशिष्टशेष्टिः तं यंत्रमपि २६ For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy