________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandie
खांभोजत्रिनेत्रं चंद्रशेखरमादिव्यांवरसगाले पंदिव्याभरणभूषितम्। पान पात्रंचचिन्मुद्रांत्रिशूलं पुस्तकं करैः। वि | यासंविदिबिभाणसदानद सर्वेक्षणम्।महाषो दोदिताशेषदेवतागणसेवितम्।एवंचितांबुजेध्यायेदई नारीअरंशिव मापंरूपंवास्मेरेदेविस्तीरूपंवाविचिंतयेत्।अथवानिकलंध्यात्मच्चिदानंदलक्षणम्।सर्वतेजोमयंदेवीसचराचरवि यहम्।ततःसंदर्शयेन्मदा दशकंपरमेश्वरिशमुद्रास्तायोनिलिंगंचसुरभि हेति मुद्राचतुष्टयम्। वनमालांमहामद्रांनभो ॥मुदामपिक्रमाताइतिशमदा:पदर्शयेतादेतिमतिआयधमनाचतपयम्॥पत्तकंज्ञानलंच
चकपालंचे तिच क्रमात।तत्रमहामुदा। हसतल यम घोमवेन पासार्यअंगुष्ठावन्मोन्यानेणसंस्टारतामहामहा। प्रसारित दक्षिण तर्जन्याशिउपरिपत्ताकारेण परिभमणंनमो मुद्रा। इनामदाः द्वात्रिंशत्पटलानन्तरंवक्ष्याम:॥ पुनः यथाशक्तिजपे॥ मूलमन्त्रश्रीपादुकामपिामूलमन्त्रस्त॥ हसौइतिपासाद पगमन्नः।सदोमाइतिपरापासादमन्त्रः।मुर्दिसंचिन्त यि देवि श्रीगुरूंशिवरूपिणम्।सहस्रदलपक
राभयकराजविमलगंधपुष्णांवरमापस । व वनेक्षाणंसकल देवतारूपिणंस्मेच्छिरसिहंस गन्तदभिषा न पूर्वगुरूमाअथन्यासपकारः।आदौत्रिप! संदीपड़गंविधायपपंचादिन्यसेत्ाहींनींद तित्रितारांतेहकारसकारचतुर्दशस्वरबिंदु विसर्गाणांकूटम्।।
For Private And Personal