________________
Shri M
avir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsus
आवश्यादिकंनिर्वहँजरूदमजलेस्थित्वा। झांहृदयापनमा तिहाविंशसदलानन्तरंवश्यमाणांकशमयासविल्य मंडलातीर्थमावाह्यागंगेच यमुने चैवगोदावरि सरस्ववि नर्मदेसिंकावेरिज लेस्मिन्सनिधिंकुरुान्तिमनेणस निथापनंरुलाातस्मिन्त्रिकोणंपरिभाज्यमूलमन्त्रणसप्तवारजनेनअपमर्षणलानंकलाालावोत्यायत्रयस्त्रिंश सदलेवक्ष्यमाणकलशमन्यामूलमचरन् सप्तवारंशिरस्य भिषिच्यतीरमागत्यवाससीपरिचायत्त्व चतुए येनवक्ष्य माणे नाचम्यदक्षिणकरेणजलमादय मूलेनसप्तवारंसंजयलंड्याआरुष्पअन्तः। कंभितनिखिलकल्यषप्रथा लनेनकामरूपजलंपिंगलयाविरेच्यवामेचलिजायांवजशिलायामलेणप्रक्षिपेत्।पुनरपिक्षिणकोजलमादायम नसतवारमभिमन्यमूलन्यस्तसमस्तीजै पादहृदयभूमध्यसर्वगाने संपोश्यापुनरपिजलग्रहीत्वामूलेनसनेवा रिमभिमंत्र्यातज्जलंपीत्वातत्वचतुष्टयेनाचम्यामतेनत्रिवारसंप्रोत्याहींनी हीसःमाडभैरवायप्रकाशश किसहितायनमःारेंहींपारेत्रिपुरा देविविवहेलीकामिनीवरिषीमहिसौःतनाविनःप्रचोदयातादत्याभ्यांमू लेन चत्रिवारमार्यदलातसौजलेश्रीचक्रसंचिंत्यमूलेनसप्तवारंसन्तीदेवेभ्यःसाहा। ऋषिभ्योनमःपितभ्यःस्वा यासर्वोभ्योभूनेभ्योवौषट् सर्वभैरखास्लप्यं तासर्वक्षेत्रपालासप्ताइत्येतेति वारंपमिवारानमन्तपीतत्वचत
For Private And Personal