________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. एये नाचाम्य तीर्थसं हारमुदयात्रयस्त्रिंशत्प ट लेवक्ष्यमाणमा सवितर्युपसंहत्या नियतव च नौनिजपद्मात्रा व लोक १. नोबाह्यजनान शत्रुन बलोकयन् असं भाषमाणोदेव्य च नायस माग देत् । ग्टहमिति । संध्यावंदनविधिः ॥ तत्व च तुष्टयमन्त्रप्रकारः । ॐ प्रकल्प हं कार बुद्धि मनस्त्वक् चक्षु श्रोत्र जिव्हा प्राणवा कू पाणिपादपायूपस्थशब्दस्पर्शरूपरस गंधाकाश वायु वन्हि सलिल भूम्पात्म ना आई ई उ ऊ ऋ ऋल्टंटं एऐं ओं औं अं अः ऐकएईल ही आत्मतत्वेन स्थूलदे हैं परिशोधयामि स्वाहा । ॐ माया विद्याकला रागकाल नियतिपुरुषात्मना कं खं गं घं डच इंजन ठडढणतथेद धनंफे बंभम क्लीहसक हल हीं विद्यातत्वेनसूक्ष्म देहं परि शोधयामि स्वाहा । ॐ शिवशक्ति सदाशिव ईश्वरवद्ध वि द्यात्मना। संरवेशं षसंहलं संसौस कल हींशिवतत्वे न कारण देहं परिशोधया मिस्वाहा । ॐ प्रकृत्य हंकार बुद्विमनस्व क्लसुश्रोत्रजिव्हा प्राणवाक्पाणिपादपायूपस्यशब्दस्यर्शरु परसगंधा का श वायु वन्हिसलिल भूमा याविद्या कलारा ||गकाल नियतिपुरुष शिवशक्ति सदाशिव ईश्वर शुद्धविद्या मना अं आं उजं ऋ ऋ. ल्ट ल्ह औऔ अअः कं खंगचंड च जझञ टं ठंड ढं णं तं घं नप फे बंभर्म यर लवशेषसंह लक्षं एक ऐं ई नहीं क्लीं हम कह लहीं सौः । स कलही श्रीषट् रामः त्रिंशतत्वात्मक सर्वतत्वे नस्थल सूक्ष्म कारणात्मक सर्वदेहंपरि शोधयामिस्वाहा । अथ कल्पसूत्रोक्तप्रकारेणश्रीविद्या
१००
र
For Private And Personal