________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
दादरा नामानिचकेशवादिव्यैष्णवदादशनामानिचमिलित्वाभयंम निपंजरन्यासःअस्सन्यासस्सस्वानानिफालो दर हलकूपतलेवामेतरपार्श्वशुजादिंगलवामत्रपटष्ठककुत्सुतमामूर्धन्यपिषज्युगवर्णमनःरति॥ तत्र वा मत्रयेतुगलादिपार्श्वपर्यंतंक्रमःएतस्सन्यासस्पफलमाहस्फूर्तयेथास्समरस्पकीर्तितंमूर्तिपंजरं आतिग्रहविषा रिघ्नंकीर्निश्रीकांतिवर्द्धवंद तिस्तावत्पर्यतंरभयोर पिमत्रयोामःसमानएवअतःपरंदणक्षरीप्रधानेनचेदि शेषः कथ्यते पुनरपिपूर्वव देव दशासरीमन्त्रेणसटिस्थितीलवादाक्षादशभिवगैर्दशांगंचपचांगंचतस्यम त्रस्यकत्वातस्य ऋषिश्छंदोदेवता अकर्यात्तत्र दशांगप्रकारकथ्यतेगोहत् पीशिरः शिखानंकवचंचनेत्रं लंअभापार्वाभ्यांय कटिभ्यांखांएष्ठाभ्यां हांमूनेएवंदांगानिकत्वापुन:पंचामानि कुर्यात्।आचक्रायस्वाहाहृत् | |विचकायस्वाहाशिरःसुचकायस्खा हाशिखात्रैलोकारसणचक्रायस्वाहाह कवचं असुरांतकच कायस्वाहाभ
एवंपंचांगानिकत्वापुनर्दशासरीमन्नस्साऋष्यादि कुर्यात् श्रीवरदऋषिःविराट्छंदः श्रीकलोदेवताएवम् प्यादीविधायपुनः किरीटादिमुद्राःप्रदर्शयेत्।किरी टादिमदापकारंतुउपरिविवंशत्यसरीविधानेव श्यामः पुनः |मुदर्शनेदिग्बंधनकुर्यात् ॐनमःसुदर्शनाय अस्त्राय फट् तिसर्दर्शनमन्त्रःपुनर्बीजशक्त्यादीन्यसेत् कामचीजखा
For Private And Personal