________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
Gyanmandir
प्र-संलिख्यते अर्जनऋषिः त्रिष्ट पदंदःविश्वरूपधरोविलुर्देवतांमत्रपादैर्व्यस्तैः समस्तैश्च पंचांगानिध्यानं आ ईग्नीषोमात्मकमरिगदागाई-गवं गैःसशंखैरुद्य हाडंहलमुसलशलैः सदसकंतैःशक्या पाशांकुशकुलिश टी
काग्निभिचावन्हि पोतदक्रांधिकरसरसिजंतप्त का स्वभावविश्वाकाशावकाशपविततमयुतादित्य नीकाश मपहाहग्रव्यपनानायुयनिकरंविश्वरूपनमामिछानेहषीकेशत्यादि गीतात्रिष्टुपमन्त्रः रसावधानीयमन्त्रः।। अर्थसुदर्शनयंत्रेचोरग्रहरिपुभयध्वंमिनीचोरनिदतिफलोक्ति प्रसंगातचोरनिरत्यादिप्रयोजकःकार्तवीर्यमंत्रोपि मनसासैक्तोत्रलिख्यते दत्तात्रेयषिः अनुष्टुप्छंदः श्रीकार्तवीर्यार्जुनो देवताकतवीरतः हताजाशिरः सहस भुजमंजनःशिखा अवतीर्णःकवचंहरिःसासा नेत्रपालयेत्सकलंममंअध्यानंवाहासहस्रराजइहलतरशिरतो। द्दामकल्पांतवन्हिकूराकारपदीपांक शकुलितमहावांतदंतावलेईक्रूरकूरोट्टहासाकुलविएतमगरतेन वेतालभ तव्यालाद्यस्संदनछ विबुधमनिनुतं कार्तवीयनमामिसनवीरसुनोराजासहस्त्रभुजमंजनाअवतीर्णोहारि साली सालटोत्सकलं नम इति हाविंशदोमन्त्रःनष्टदव्याकर्षणरसावधानोपमन्त्रःध्यानमात्रेणरक्षास्यात् महसम रामः ॥येषपिचोरैह तंतथाद्रव्यंसयोयातिप्रकाशतंखसजपःरक्त कमलैखिमधुरसितैर्दशांशंपुरश्चरणोहोमःअथ ई०
For Private And Personal