________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पावा भू परमेवचातहहिहदशदलंततःषट्कोणकंलिखेत्ापटिभूपुरपश्चात्ालिखेच्छूलंतदन तः।कर्णिकार्यामूलदुर्गातारंन्ट हरिबीजकमाएकैकशःशांतिदुर्गालिखेदष्टदलेषचाभि टासरचतुर्फतचत कोणेषसंलिखेन।लिखेदापुरमध्येनुमत्सोस्कल्संमहामनुमर्दिनीमनपर्यतंसगलंयुगलंक्रमात् विकेसरपो| तगणशोदलमध्येकेसप्तत्रिंशाक्षरंलबाभिष्टमंसेल्लिखेसुनः दलापिचकककर्याच्छूलि निमन्त्रकमा भिष्टास रहयंत्वंन्यदव्यग्रेविलिखेपुनःाषट्कोणेष पिचायत्रिष्टभंसप्तशो लिखेत्। मिष्टाक्षरयंसवहिःपटित भूपरेशरसिंहानुभंवेदसंख्ययाचाष्टकोणके बहिर्मातकयाचे बवेष्टितंयंत्रनायकेसिंहपीरंतुमंत्रण रुत्वाशक्तिपपूजयेत्।अस्पार्थःप्रथममष्ट लंपाविलिख्यातकर्णिकायांमूलदुर्गाह्रीदुर्गायै नमः। निपुनःप्रणवंचक्षकाररेफ औकारविंदुनांसंयोगोन्टहरिबीजंचारतत्सर्वकर्णिकायांविलिख्या पुनरठदलेषुदगी देवीशरणमहंपपोत्यस्यगंतिदुर्गामन्त्रस्या अष्टोवर्णान्विलिख्यतइहिश्वजरअंविलिख्यातस्यकोणेषशांति हामन्त्रस्यअवमिष्टांश्चतुरोवर्णान् विलिख्याचतुरप्रसदिक्षम.त्योस्तल्यमन्त्रसवर्णानेकविंशतिवर्णविभज्या विलिखेत्।तत्पर्यंतएवमर्दिनी मंत्र महिषमर्दिनीस्वाहा। इत्यस्पवर्णहूं विलिख्यातहहिहदशदलंपा
For Private And Personal