SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पर्यन्तम्। पूर्वादि दिखथा स्त्रं क्रमेणगधादिभिः सुमनाः। मुक्तदुकान्त वलयूह रिनी लहुताशनप्रभाः प्रमदाः अभ्य वरस्फुरितकराः प्रसन्न मुख्योंग देवताः । म्माय्र्या इति तत्र ते जोरूपा इत्यस्यपदस्य पूर्व नान्वयः। तत्र पूर्वादि कू नियमउच्यतेपू ज्य पूजके योर्मध्यं पूर्वमित्यभिधीयते। प्रा दक्षिण्ये नवि ज्ञेयाशा च्या ग्नेयादिकल्पना।यज भास्वानु दयंप्रयातिप्राचीमिमांवे द वि दोष द्वितामध्ये तथा पूजक पूज्ययोश्व सदागम ज्ञाः प्रवदन्तितान्तु । इन्द्रादीनामपिकलिटिक क्रमेणैव पूजाक्रमः। नतु यथास्थि तदिक्मेण पुनः। अं कं खं गं घं डं. आंनमः इंचं जंञ ईनमः उंट ठंडे ढणजनम कल संदधनं ऋनमः लं पंफे वंभ मन्दममः संयं रेल बसें नमः ॐ शंषसंह औनमः अंलंसं अः नमः स ते नसानुस्वार द्वंद्व पुटि ते नवर्गाष्टके पद्वितीयावृतिः पुनः । व्याण्यै मा होम्व पै· को मार्खे· वैष्णव्ये. बाग़ · द्वाण्ये चामुण्डायै सताभिस्ट ती या वृतिः तत्र मातरः सप्तसंख्या काः किल पूजावि तुमत्रा संख्याकाः दस्मा दत्राष्टम स्थानेमहालक्ष्मींपूजयेत् । महा लक्ष्यै नमः इति क्वचिदन्य या सौ रादिविषये अरुणाय || नमः इत्यष्टमस्थाने दुर्गाविषये चत् चंडिकायैनमः इत्यष्टमी अन्यत्र स र्व त्राष्टमी महालक्ष्मीः तदुक्तं ज्वा स्मिन्नेव प्रबंधन या वणी माहेशी को मारीने रणवी च वाराही । इन्द्राणी चामुंडासमहालक्ष्मीः रे ताश्च मातरः प्रोक्त इति । सर्वत्र मान्दणा मष्ट संख्या कत्वंप्रा गुक्तच्चास्मिन्नेवशास्त्रे त्रिगुणात्मिका याः शक्तेः स का शात्सर्वस्य जगत उ प्रतिकथन प्रकरणे य दाधासागुणितातदा प्रकृतिभे For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy