SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्र.सं. वेकमंगुलीदेहलब्धांगलं नामजानीयात्तस्यतत्पुनः। मा द्याधनयजेतिक टपयादिप्रकारेण ग्ट ही ते अरलि वयस्य ७४ द्विसप्प्रत्यंगु लिमानंभवति। एतद्विसप्प्र त्संगुलिमा नमपि द्यं विभजनीयंमघइत्य तया श्रीचकमध्ये अंगुलिमाने नआ यामविस्तारौ ष्टथक्पृथक्पं च च त्वारिंशू तू । एवं चक्रमध्यं कलातद्वहिरष्टदलपद्यस्य परितः । परिमाणं इत्क । || क्यान बांग लिपरिमाणं भवति। तत्र पूर्वभागेचा पर भागे चष्टथक्सार्धंगुलि चतुष्टयं भवति संभूय न वांगुलिमा नं भवति । एतद्बहिः । षोडशदलपद्मस्य नये तक क्या दशांगुलि माने भवति तत्रापि पूर्व भागेचा परभागेचष्टथ कूष्ट थक् अंगुली पंच कमानं भवति । संभूय अंगुलि दशकं मानं भवति। एतद् हिश्चतुरस्त्र त्रयस्यज इत्यक्त्या अष्टांग लिमानं भवति । तत्रापि पूर्व भागे अपर भागे चष्टथक् पृथक् अंगुलिं चतुश्य मानं भवतिसंभूय अंगुल्युष्टकं मानंभ वति । एवं ब्राह्म चक्र ससंभूयस प्रविंशत्यंगुलिमानं भवति । अंगुलीये ति । इत्वं संपन्नचक्रे अंतर्माननंम व इत्या चचत्वारिंशदंगुलिमानं भवति देवभाग दूत्यक्या एत तंञ्च चत्वारिंशदंगुलि मान मपिअष्टचत्वारिंशद्भागरूपेण विभजनीयं । वसु इत्फल्या एतदूहिर ष्ट दले पदरच नीयं । तोय इत्यक्तायत दुहिः षोडशदलं पद्मं लेख नीया भद्रक रामः व्यासत इहिः । श्वतरेल त्रयं लेखनीयं । रचयामि इथं रचयामि च क्रं श्री चक्रं अरुणं सिंदुरवर्णस केस रं शोभन कैसरं ७४ For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy