________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अकारांतसंबुध्या योजयित्वाजपेत् पुनस्तन्मे भगवती सत्रापि पुल्लिं गंसंबुध्यायोजपिताजपेत्।एवंजलेज भीरसिद्धिर्भवति।प्रयोगांतरं।साध्याख्याक्षरगर्मितं मनुभिम पोलिखिलाचतञ्चक्री हस्तमृदाकृतप्रति कतेविन्यस्यमंत्रीइदिसताहंत्वथयुतलीमभिमुखवस्थाप्यसंध्यात्रयाजवादष्टशतंचिरायवशतांगछ त्यसो |नि वयः।जयमर्थः।कर्णिकायांसाध्य नाम लिखिलातहिरदल विलिख्यतेषुवनदर्गामंत्रवशात् विभाग |शोविलिख्यतयं तालपोलिखिला कुलालहस्ताश्लिष्टमुदानिर्मितायाःसाध्यप्रतिकते।हदिविन्यस्यता प्रति-निमा पुरतःसंस्थाप्य त्रिदिनंनिसंध्यासुजोत्तरशतंजपेताएवंजसाध्योवशीभवति।प्रयोगांतरं ब्रीहीणाजुहया नरोष्ट शतक संवत्सराबी हिमानगोदुग्धैः पशुमान् घृतैः कनकवान्। दक्षाचसं वईिमान् । लेरन्न समृदिमा श्रमधुभिःस्सा दलवान् दूर्व याच्या युभान् प्रतिपद्धतेनमहतींसद्यःनियमाप्नुयात् अयमर्थः एतैरुक्त ईरशत संख्यं दिन शो हुतेतत्तरूलं भवति।दूर्वायातुसामान्योतुआयुभान्भवति।प्रतिप्रतिपद हते दूर्वयालक्ष्मीर्भवति॥अथलिनी विधानमुच्यते॥दीर्घतमानषिःककु पखंदः श्रीशूलिनी दुर्गादेवता हु बोजवा हाशक्तिः।ऋलिनिदुर्गा देवसिस पूजिते नंदिनिमारक्षरक्षमहायोगेश्वरि हुं फट् मिया भलिनिव
For Private And Personal