________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailashsagarsun Gyanmandir
विलियाप्रथमे अनल
ख्यातमस्तकेषु तन्मन्बयंचपूर्वोविलिखेतासर्वामामायुधमूर्तीनां पूजाविधानोक्तघ्यानष कारणलेखनप्रकारःप नस्तहित्रिकोणविलिख्या तन्मध्ये जातवेदोमनःपरिमोविलिख्यातदाहिःसोममंडलात्मकंरतविलिख्यातस्मिन संबकमत्रेणसंवेष्या तबहिःसूर्यमजलात्मकंटतं विलिख्यात स्मिन् गायायसराणि लिखिला पुनस्ल हिर्ट तयं लिख्याप्रथमेअनुलोममाटकाभिहितीयेप्रतिलोममाटकाभिनवेशयेतापनवतरप्रयंपारिवावि लिख्यातस्थप |वदिचतुर्षको गेषुर सिंह बीजंसौमिति। आग्नेमादिकोणेपुरमौजमितिचिंतामणिबीजंचविलिखेत्। तदहिःषोड रादिलंप बिलिख्यातेषपूर्वलिखितक्रमेणचकाद्यायुधमूर्तिषोडशकमाल्लिख्यातन्मस्तकेषपूर्वोक्त क्रमेणपूर्वीक षोडशवगैकैकपूर्वकंचकादि मच्चांश्वविलिखेत्। पुनःपूर्वोक्तस्थानेषनरसिंहवराहगरुञ्चकमूर्तिचतुष्यविलिख्य तन्मस्तकेषतमंचांधविलिखेतापूर्वोकराकिवीजगतान्यायुधानिसमत्रकाणिततहायुधाकाराणिलिखे हा। केवलंत मचा ने बलिखेद्वाराषोडशदलस्लान्यायुधानितस्विमूर्तिसहितानिललाटलिखितमन्चकाण्येवालिखेदितिविशेषः।इ नियंत्रलेखनप्रकारो विवरणेचअनुष्ठानपत्यांचआलोयप्रदर्शितम्।।अयविष्णपंजरकस नाजपत्रकारः। थमं पूर्वोक्तवन्मूलमन्त्रस्य अंगऋष्यादीन्कबाध्यात्वावक्ष्यमाणमन्त्रानपेत्॥प्रथमंजातवेदोमन्त्र मेकवारंज खान
For Private And Personal