________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Gyanmandir
रा
र्तितस्मिन्सीर से मावा ह्यप्रागुक्त विधानेना वरणैः सहसमर्चयेदिति । एवमथकथयामिसमासादित्यादिग्रंथा नामर्थयुक्तः । धन्वतरिं प्रसनं पुष्पैरा ध्यसंस्थितं सीरे । एवंध्या वाप्रजपेन्मत्रं कूर्चेन साधुसंस्पृश्य इति ॥ धन्वंतरि ||मित्यादिग्रंथस्यायनमर्थः ॥ इत्यमुक्तप्रकारेणधन्वं तरिसमभ्यर्च्य तस्मिन् क्षीरे कू चग्रसंस्थाप्यत कूर्च एवं बहुभिब्री ह्मणैः स्टष्ट्राव स्य मामेन ध्यामनध्यात्वा धन्वंरिमन्नं यथाशक्ति कार्य गौर वा नुसारेणच जपेत् ॥ इति ध्यानमुच्यते ॥ पयोधर्मध्यस्थंद शरतभुजाड विलसत् घटौ घास्यानिर्यत्सु विमल सुधासार सलिलैः॥ सदा स्त्रातंसा ध्यंसुरुचिरमु मंचिंत्यजपता भवेदायुदीर्घ दुरि त विषरोगविरहितम् ॥ एवंध्यानं पुनरेवंय जे हिना दौ दिन मध्ये य्येवमेवसायं || चप्रजपेत्री कालभेवंरक्षां कुर्यास्त या स्त्रमंत्रेण । अपरेद्युरथम थित्वाप्रातः संग्टह्य साधुनवनीतुम् ॥ आलिख्ययं नमस्मिन्प्रजेष्णमन्त्रसमाहूय साध्यं तम्मैद्यात् । अभक्षयेपित्सु धातु ध्या॥ साध्यस्य नाभिदेशेस्टष्ट्रामंन्त्र जपेत्। गुरुःसम्यगष्टोत्तरशतं सख्या र क्षां कुर्यात् ॥ ततोत्रमन्त्रेणएवंत्र पंचस प्रद्वादशदिवसानि बाजपे इक्क्याइति ॥ एवंय जेहिनादौ इसादियजे दिसं तानाग्रंथा नामयमर्थः । एमुक्तप्रकारेणतस्मिन्सीरेधन्वंतरि ध्यात्वा प्रजय त्रिकालमप्यै वतत्रैव संपूज्य । पूजानं तसं ब्राह्मणैः कूर्चाग्रंस्टा धन्वंतरि मन्त्र कार्यगौरवे न यथाशक्ति जपेत् ।
For Private And Personal