SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun yanmandir प.सं. अथपरेयुःप्रातःउदास्यरततीरमथिन्यानवनीतंसंग्रह्मतत्कदतीपत्रेविलिप्यतस्मिन्यागक्तधन्वंतरिमंत्रवि ३५० लिख्यस्पष्टवायथाशतिजपित्तासाध्यायद्यात्॥सोपितंनवनीतमम्रतबघ्यावीकुर्यात्॥पुनराचार्य:माध्यम नाभिदेशेस्टष्ट्रामूलमंत्रमष्टोत्तरशतंजपेत्ापनःसुदर्शनेनसाप्यस्यरसांकुर्यात्॥इसंविदिनपंचदिनवासप्त। दादशादिनानिवाकार्यगोरवानुसारेणनित्यशःएवमेवसंपूज्यपरेयःप्रातर्मथिबाउक्तप्रकारेणगुरुःसाध्यायनित्य शोदयात्॥एवंत्रिपंचसप्तदिनेजानेतदनंतरेदिनेकर्तव्यविशेषमाहाअपरेयर्यन्त्रमिदंदक्षिणवामनमेणसं || लिख्यापूर्ववदभिपूर्यततोरजोभिरकावलंविधायतयोः विन्यस्सयाम्यसंस्थितशालितंडलतिलानिराजीवानूत नवसनेनएयक्रमेणसंच्छा यतत्रकूर्चमिदंविन्यस्यकुंभमस्मिन् विधायधूपादिवासितंमन्त्री। सीरचर्मसिद्धका थेरापूर्यशुद्ध तोयैवां अश्वसचूतपनसस्तवकैर्वसनद्येनचावेषाआवा ह्यास्मिन् देवंविधिवत्संपूज्यगंधपुष्पा यैःस्टष्टा जप्यमन्नंसंरस्यास्त्रणमचवित्भूयः इतिअपरेद्युत्रमिदमित्यादीनांमंत्रवियर्सतानांग्रंथा नामयमर्थःविपचसप्तादिदि नमानेनपूर्वोक्तसारजपेजातेततःपरेपुःइदमेवपन्वतरियंत्रउभयवदक्षिणवा रामः मत:पागुतप्रकारेणैवविलिख्यतथैववर्णेगपूर्यचंतउाअनाहत नूतनवस्त्रागंपूर्ववदेवप्रसार्यतस्मिन् शालि ३५० For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy