SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नमुच्यते हल्लेखों तस्छसाध्यंदहनपरयुगात्रस्छमचार्गमंतःसिंहामुष्टुप्चतुर्वर्गकल सितदलायंकलाकेसरंच रत्तोद्य बंजनावेष्टितं भवनि पुराअस्कृचिंतोपलदतयंत्ररक्षःपिशाचामय विपरिपुवंसनारसिंहं अस्यार्थः पटको'विलियतमध्येभवनेशी बिलिखेत्तस्याअंतःसाध्यनामादीविलिखेषट् सुकोगेन्द्र सिंहषडक्षरी मंत्रवर्णान्विलिखेत्॥तहहिरष्टदलंविलिख्य तत्केसरेषकलाइंदविलिखेत् तन्मध्येरसिंहानुए भोवर्णाश्चतुरो विलिखेत् वाहिःकादिलिभिर्वेशयेत् तबहिश्तरप्रकोणेष चिंतामणिंसप्तविंशतिपटलेवश्यमाणं वेश्येत् असिम यंत्रमंडलेदीसाकलेशंसीरदुमचर्मकाथोदकैःसंपूर्य वैष्णवपीठंसंपूज्य तस्मिन्नावाझ्न्ह सिमर्चयेत् अंगैः प्रथमार ति:चकायशंखायपाणय अंकशायकलिशायगदायैरुपाणायखेटायरूपाणखेटौनययोः करयोः दारु गमदेतरयोःकरयोरित्यभिप्रायः इतिहितीयारतिःतनदारुणमाहिरण्यकशिपुवक्षस्व लविदावणेनसर्वतो विस्तार करयुगयोंगलयोदारुणमटेकच्युते इंदादिभिस्टतीयावजा दियतुर्थी एवंसंपूज्यप नभिषिचेटुक्तसंख्य जपेचकेवलरतेनषट्सहस्रंपरश्चरणाहोम: अयप्रयोगःखरमंजरीसमर्थजुहयादयमंजरीसतयंप्रमापंचग व्यंसप्तदिनं भूदशांतयेमन्त्रीअस्यार्थ खरमंजरीनायुरुवितस्यामंजरीपंचगव्यसिकासप्तदिनंसहस्रशो हुने तमं For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy