________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. अयपंचमनोभवयन्त्रांतरमपि कल्पांत रो क्तप्रकारेणलिख्यतेमन भासितमध्यम सेंद्रियश्व द्विराजित पंचमनो २१५ भवंस्मरशरैर्लिषिभिश्व समायतं लग्गू कोण विराजित मान्मथं लिखतु पंचमनोभवयं त्रमित्युदीरित दशेष सम्म
दिदं कनकनिर्मित पट्टतले ततः शुभतरेदिवसेविध तंपुनः सकलमानवसिद्ध सरांग ना हृदयरंजन मी शितसि द्विरुचक पूर्वविभूषणंमध्यगंविद्धती वनिता य खिलान्नरान् निज व शेप्रविधाय र मांपरांसमधिगम्यसुतैः सह मोदते इतिविलिख्य च कुंकुंमकर्द्दमेतदनुलिप्तनोः स कलंजगत् वशमुपेति निरीक्षणमात्र तः किमुत सांत्वस हा सनसंगमैः।। अस्पार्थः प्रथमंपं चलपद्मं विलिख्य तन्मध्य कामबीजंतन्मध्येसाध्य नामा दीनू विलिख्य तेषु पंच लेषऐं ह्रीं स्त्रीं इतिपंचमनोभव मन्त्रान् विलिख्य तद्बहिर्वत इयंविलिख्य प्रथमेर तेद्रां द्रों विणे यादि प्रागुक्त पंचबाण मंत्रैर्वेष्टयेत् द्वितीये व ते मालक याचसंवेष्टय बहिश्चतुरश्र कोणेषुकाम बीजं विलिखेदि ति ॥ अ थकाममन्त्र प्रसंगात् रतिमंत्रोपिगणपतिविषयोक्तो भयोग्यता व शाल्लिख्य ते बामदेव ऋषिः दैवी गायत्री छंद : रति विद्या देवता क्लीं बीजं ईशक्ति: आक्लांहत् ईक्लीं शिरः इत्या यंगानि ध्यानं हेमाभदिव्य वस्त्रां स्तन भर मि तो दिव्यमा रामः सांगरागी हस्ताग्रई दूनी लोप्श्लकुसुम ध राफेल के हारनेत्रां घांगी सुप्रनांमणिकनक महाभूषणैर्भूषितांगीप २१५.
For Private And Personal