________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
|| ती छदःश्रीरामोदेवता हं बीजं ऐशक्तिःमूलमन्त्रपदै:पंचांगानि ध्यानं पूर्ववत ॐ नमःमीनापतयेग्मायन इन ई फट तिमन्नः अथ श्रीरामदात्रिंशसमन्चस्स अगम्य ऋषिः अनुष्ट पछंदः श्रीरामो देवता ॐ वीजंत्रीशति में अपर्यस्तैःसमलैशापंचांगानिध्यानानादि पूर्ववत् रामभट्महे काम रघुवीरन्ट पोत्तम दशा स्यांत कमारस श्रियं में देहि दापय र तिमूलमन्त्रः।।अथ श्रीराम हात्रिंशदक्षरी मन्त्रांतरं शुक्रऋषिः भनष्ठपछंदःश्रीरामो देवताएँबीजेआये नि शक्तिपादन र ये नसमस्तेनच पंचांगानिध्यानादिकं पूर्ववत् नमोब्रह्मण्यदेवायरामायाकै ठ तेजसे उतमश्नोकपर्या यह स्तदार्पितांघिये रतिमूलमन्त्रः लमजपःसाज्यपायमेनदशांश होमःअथश्रीराम मन्त्रांतरंअगस्त्य ऋषिः रहती छ। दःश्रीरामो देवताहीवीजनमःशतिःहीश्री दादाशरथायसीनावल्लभाय नैलोक्यनाथाय नमः इति मूलमन्ने त्रयोकिं ।। रात्सर्ग:ध्यानादिकंपूर्ववत्॥अथराममनप्रसंगात्लश्मणा दिमचालिख्यते लक्ष्मणमन्त्रस्य अगस्त्य ऋषिःगायत्रंइंद!! लक्ष्मणोदेवता लंबीजनमः शक्तिःपुरुषार्थचतुष्टये विनियोगंहिभजस्वर्णरुचिरत पद्मनिभेक्षणं धनुर्वाणकरंराम मेवा।। संसक मानसं लं लक्ष्मणाय नमः इतिमन्त्रः भरत शत्रुघ्नमन्त्रयोरपि पिछंद सीपूर्ववत् भरत शत्रुघौदेवतेभंभरता यनमः शंशत्रपायनमः॥हनमन्मन्त्रस्य ईश्वर ऋषि:अनुष्टुप्छंदः हनुमान्देवता होवीजनमः शक्तिःमंकीलकम
For Private And Personal